Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [१], उद्देशक नियुक्ति: [३२०], [वृत्ति-अनुसार सूत्रांक १६३]
(०१)
अवग्रहसप्तक
प्रत वृत्यक [१६३]
श्रीआचा-|| तेण भगवया पंचविहे उग्गहे परूषेयवे, एवं पिंडेसणाणं सबज्झयणाण य । इत्यवग्रहप्रतिमाः समाप्ताः॥ संग सूत्र
' सत्तिका वितिया चूला, दारा अणुपुष्वीए अहिगारा एगसरगा, उ ह्याणे पगतं, तं पुर्व भणितं लोगविजये, णिसीहियाए । चूर्णिः
छकं, णिसीयणं णिसीहिया, दब्वे कोंचफलेण पंको णिसियति, अहवा दयनिसीहिया बसही सज्झायभूमी वा, खिने जंमि खित्ते,1 ||३६८॥
जत्तियं वा खेनं फुसंति, काले जंमिकाले जचियं वा कालं, भावे उदइयाई जेण भावेण अच्छति, सरीराओ उच्छलति-णिफिडबति तेण उचारो, स्रवतीति तेण पस्सवणं, कहं तमयाणमाणस्स ठाणनिसीहियं उचरणं वा संजमसोही भवति', उच्यते, मुणिणा छक्का| यदयावरेण, छकं रूचे, रूपए द्रव्यस्य जो संठापाकृतिरेच, तं स्वं जत्तियं खिने पिच्छति जंमि वा खेचे रूवं वणिजति, कालस्वं | ॥ अणादीयं अपञ्जवसियं, जहा हरितं सालं प्रावृपेण, तत्कालरूपं, भावतो वणं कसिणं जह भमरो कसिणोववेतो, सभावोवा जहा। | कोहपरिणतस्स रूवं, कालगं मुह, अच्छी यरत्ताणि भवंति, जहा रूवषेण दाइय, अहवा 'रुट्ठस्स खरा दिट्ठी उप्पलधवला पसन-IN चित्तस्स ।' तहा सद्दो जं दवं सहपरिणयं, जहा कंसताला घंटासदो बा, खेत्तसद्दे जतिए खिने सुब्धति, जहा बारसहि जोयणेहितो, जंमि खिने सद्दो कीरद, कालसहो जहन्नेणं एक समय उकोसेणं आवलियाए असंखेजइभागो, भावसदो गुणेण किचियं, जहा । उसमसामी पढम जायो गरवई, धम्माण कलाविहीण विभासियच्या, छकं परम, तदनपरमाणु परमाणुस तदव्यपरो, परमाणु दुपदेसियस्स अगदव्यपरो अ, से दो सपंतीए द्विताण जे परित्ता तेमि गाहेहि देहि वा, कम्मपरो परमाणूतो दुपदेसिओ, जीवो पोग्गलविसेसा, परो दुपदादि, एवं अनेवि, जयमाणस्स जं परो करेति, कंठयं । इदाणि सव्वेसि मुत्तालावगा-से भिक्खू चा भिक्खुणी || वा अमिकखेज हाइलए, सअंडादिसु ण ठाएखा, अणंतरहिताए पुढबादी जाव आइष्ण, सलिक्खा आलावगसिद्धा, मामाविसु
दीप अनुक्रम [४८९४९६]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
- द्वितीया चूलिका- "सप्तसप्तिका" द्वितीया चूलिकाया: प्रथमा सप्तसप्तिका- 'स्थान-विषयक'
[380]
Loading... Page Navigation 1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399