Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०१)
प्रत
वृत्यक
[१५२
१५४]
दीप
अनुक्रम
[४८६
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [२], चूडा [१], अध्ययन [ ६ ], उद्देशक [२], निर्युक्ति: [३१५...] [वृत्ति अनुसार सूत्रांक १५२-१५४]
श्रीआचा
रांग सूत्र
चूर्णिः
॥३६६॥
पडिगं परहत्थगयं ण गेण्हेज, आहथ गहिते गिहत्थो एस चेव उदए, जति परिसहारति लद्धं, अमत्थ वा उ पत्थर, अबहिं तणे पक्खिवति, सपदिग्गह परियसति पडिग्गहए व संताए उच्च दारए जोएण, तडीए ठाति, ताए लोढेति, ससणिद्वार वा पुढवी आयरति, उदउल्लससद्धिं पडिग्गद्दियं आमज पमज अंतो संलिहति चाहिँ गिल्लिहति उल्लेति यद्वेति आयवेज पताविज । इति पात्रैषणा समाप्ता ॥
3)
उवग्गहेकणिक्खेवो दब्बे सचिचादी तिविहो, लोहओ लोगुत्तरिओ य, सचितो सेहो अचित्तो वत्थादी मीसे स भंडमत्तोत्रधिगरणे उ, लोगोवि जहासंभवं खेचेवि उङ्गादि खिते गामे रण्णे वा एगदिसि छद्दिसिं वा, काले उडवद्धे वासारते वा, भावोमहो दुविहो-मतीए महणतोय, मती दुविहा- अत्थोग्गणमती वंजणोग्महणमती, छब्धिहो चउग्रिहो होइ, गहणोग्गहे अममत्ते अपरिकम्मा, परिणामा न मम एतं अपरिग्गहस्स समणस्स गणपरियणस्स पडिहारिते अपडिहारगा जा जपणा, अहवा देविंदाड पंचविहो उग्गहो, अडवा इमो गंडणी० समणा भविस्सामो अकिंचना दब्बे अपुता अपत्र, भावे अकोहादी, गहो परतः परिग्रह इतिकृत्वा आदौ परिग्गहणं पापं हिंसादिसेसरक्षणार्थाय उग्गहो वणिजति सव्वं अदिनादाणं पञ्चक्खामि तं कर्हि ?, गामे नगरे वा लोइयं गतं, लोउत्तरं उडगादि, छत्तगं दे पहुच जहा कोंकणेसु, जिचं वासताना ओलंति उडण, सन्नाभूम गच्छंतो अप्पणी अदिस्संतो अणुनवेत्ता णो तिसंधा, गामादिसु वा अणुण्णवति, ओगिण्हति एकमि, पगेण्डति पुणो २, से आगं नारेसु वा आरामागारेसु वा इस्सरो राया, भोइओ जाय सामाइओ, सामाइओ समधिष्ठाए, पञ्चसंदिट्ठो, गाहावतिमादी, समणुण्णेण तेण सर्ग असणं, ण वा एगछविहारी परवेयावडिया, परसंतिएणं अण्ण संभोइए, पीडएन वा फलरण वा सेजासंथारएण
प्रथम चूलिकायाः सप्तमं - अध्ययनं "अवग्रह प्रतिमा", आरब्धं
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: प्रथम चूलिकायाः षष्ठं- अध्ययनं "पात्रैषणा", द्वितीय-उद्देशक: आरब्धः
प्रथम चूलिकायाः सप्तमं अध्ययनं "अवग्रह प्रतिमा", प्रथम उद्देशक: आरब्धः
अवग्रह
सप्तकं
[378]
।।३६६॥
Loading... Page Navigation 1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399