Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [३१५], [वृत्ति-अनुसार सूत्रांक १४१-१५१]
(०१)
श्रीआचा रांग सूत्रचूर्णिः
॥३६४
प्रत वृत्यक [१४११५१]
W एगपदे सरिचाणि, अमिलाई सामुलीओ, गजलाणि कडकडें ताणि कायकंठलपावारादीणि, सुसिरदोसा य ण गृह्णीयान आयाणाणि AM वखैषणा
माणि उद्याणि वा, उद्या मच्छा सिंधुविसए, तेसिं चमं मउयं भवति, पस्सा तहेच, पसचेयगणमाणि कणकप्पोलियाणि, कणग-1 पट्टाणि सोवन्नपदा दिजंति कणगकताई अंतेसु मंडिताणि, कणगखइयाणि कहिं २ चि कणगफुसियाणि इतिलिगा दिअंति, वग्याणि | बिग्घाइचित्तगस्स, आभरणाणि एगजातितेग आभरणेण मंडियाणि आभरणविहिता, णो विचित्तेहिं आभरणेहिं वरो, पडिमा
उद्दिस्सिय दंसियमादी, बितिय पेहाए, पुच्छिते भणति-एरिसं, अहवा पेहाए पुच्छिते भगति एरिसं, अहबा पेहाए उक्खेवनिक्खेव| निदेसं बीयाण उबरि, ततियाए अंतरिअगं पंगुरणं, अहवा अंतरिजं हेट्ठिमपत्थरणं उत्तरिजगं पेच्छाओ, उझियधम्मियं चउत्थे | च, दव्वादि आलावगसिद्ध, सिणाणादिणा या घडगं मक्खुउ धोवति, दब्बतो सीयं णो भावतो, फासुगं, भावतो उसिणं तधोदगं,
दोहिं सित्तं सचिचो होति, उसिणं उण्होदयं तिलकंदादी, कुंडलादी अंतो अंतेण सम्बो उक्खलित्ता सअंडं वत्थं, अणलं अपज|चगं, अथिरं दुबलंग, अधुवणं पाड़िहारियं, अधारणिजं अलक्खणं, एतं चेव न रुचति, अहवा तुण्णियकुट्टियपञ्जवलीढे ण गेण्हेज, | विवरीतं गेण्हेआ, ण णत्रए इमे वत्थंति कटु बहुदिवसपिंडं तं बहुदिवसितं, बहुदिवसतं बहुगं वा बहुदिवसित, लोद्धादिणा | सीतोदएण वा, एवं दुम्भिगंधेवि, जाहे पुण तिनं होति किहा, कप्पे या कते, ते णो अणंतरहिताए पुढपीए धूणा वेली गियुगं उमरो
कुरुमुयागं उक्खल मुसल बा, कामे वलं पहागपी, कुले पंगट्ठी दिग्धोलि यो घरे जिदिग्या ते कुड्डा जे अंतिमपच्छिमा ताओ मिचीओ | 'सीला, सीलाए च लेलू लहुओ, बंधादी पुचभणिता, झामथंडिल्लादिसु, अतो वजा । वझेषणायाः प्रथमोशका समाप्तः।।
वस्थेसणाए वितियाए धारणा, इंगालधूमपरिसुद्धं, परेवच्चं, एसणिजाई आहापडिग्गहिताई विमोहावयणे जिणकप्पितो एसेज, ||३३४॥
दीप अनुक्रम [४७५४८५]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: पंचम-अध्ययनं “वस्त्रैषणा', द्वितीय-उद्देशक: आरब्धः।
[376]
Loading... Page Navigation 1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399