Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [३१५], [वृत्ति-अनुसार सूत्रांक १४१-१५१]
(०१)
रांग सूत्र-
चूणिः ॥३६॥
प्रत वृत्यक [१४११५१]
परिकम्म वा, जंगियमादी वा दव्ववत्थं, भाववत्थं सीलंगसहस्साई अट्ठारस साहुगुणे णियत्थो, भाववत्थसंरक्षणार्थ दबवस्थेणाहि-0 गारो, सीतदंसमसगादीणं च, जंगमाजातं अंगियं, अमिलं उट्टिण, भंगियं अयसिमादी, सण सणवागादि, णेच्छगं तालसरिस,
II संघातिमतालक्षति वा, क्षोमियं मूलकडं कप्पति, सहण कप्पति, तूलकडं वा उणिय उणियउद्वियादि, तरुणीनीसातो आरम |N जाव चत्तालीसा, सोलसथुना आरम्भ जाब तीसा जुगवं, गणियमा तरुण्यो, तरुणो जगबंधू भजित्ता, जति व पत्नबलवं जति य || अणातका अप्पायंका वा थिरसंघयणो, एक जिणकरिपत्रओ, आयंकिताय जहा समाहीए, अथिरसंघयणो तिष्णि, थिरकप्पितवस्मिणो । एगं पाओगति, आयारसंति आयारसंतिए घरेति, भणियं च-तिण्णि कप्पा जहण्याण पंच दढ दुबलाई गेण्हेजा सत्त य, निग्गंथी| एवि संघाडीविभासा, पडिस्सए दुहत्यविन्थरा, मण्णाभूमी मिक्खायरियाए दो तिहरथाओ, एगा समोसरणे चउहत्था, जह मिक्खं अद्धजोयणा, परेण मुत्तादिपलिमंथो, उम्गमदोसा, एगं साहम्मियं समृदिस्स बहा पिंडेसणा एत्थ आलावगा, कीतादिविसोहिकोडी, धायंता कता संजयवाए, दाउं कामेण रत्तकद्दममाणासामुलीवालक्खासादित्तियादिणाइणा घडं पोहम्माई हावेति, मटुं अघाडगादि, | अमाणं निसंसट्ठ आहोडियं संपधृवितं वा, विसोधिकोडी सव्वा संजयट्ठा ण कप्पति अपुरिसंतरकडादी, पुरिसंतरकडा कप्पति, । | महणमल्लाई छावचरीए परेण अट्ठारसाई बा, आईगाणि चम्माणि सहिणाई, संकल्लाणाणि सण्हाई. लक्खणजुत्ताणि य, आया | जायाणि आयताणि, कायाणि, जत्थ इक्खागवण्णो पडिओ, तत्थ मणी, तस्स पभावेण सोबालो जाओ, अइगाणं पदवित्ने मुसो सम्गो, आवणे तु विअति जारिसी मणीण पमा, सिरी ए वत्थाणं भवति, एयाणि कायाणि, अहया आयाणि खोमियाणि, पलेहीयाणि पलेहाणि दुगुलाणि, दक्षिणापहे वागेसु पच्चुप्पण्णाणि काये, पायालो दीवाणं मुगाणि, सम्हाणि अमुगाणि, देशरागाणि
दीप
11388
अनुक्रम [४७५४८५]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[375]
Loading... Page Navigation 1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399