Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [१], उद्देशक [११], नियुक्ति: [२९७...], [वृत्ति-अनुसार सूत्रांक ५६-६३]
(०१)
श्रीश्राचा संग सूत्र
चूणिः ॥३४५॥
|
प्रत वृत्यक [५६-६३]
बरा हंतीति वराहं उक्कारतीत्यर्थः, तं अलंदिगः वा कुंडगं वा, परझं मणिमवमादी, विरूवरूवमायणाणि अणेगप्पगाराणि, भायण अणेगप्पगारमेव, असंसट्टे हत्ये संसट्टे मचे चत्तारि भंगा, गच्छवासीणं चउहिपि अण्णिसीणं चउद्दिपि गिण्डंति, जाव णं संसहेदि दोहिवि गहणं भंगेहिं, सुत्तादेसेण वा ३, पुहुगादी पुब्बभणिता, अप्पसत्थकम्मे अभावे, अप्पसत्शे पञ्जबजायति निरवसेस, पाणतं तकणेसरणा ४ पंचमी उवगहिता, उबगहियं भुंजमाणस सअट्ठाए उवणीतं, सराव सरावमेव, डिंडिमं थडिकगं, कोसओ कोसगमेव, जस्स तं उब्वतंतस्स पाणीमु जो दगलेयो सोवि परिणतो सो वा दिया, जेण वा उवणीतं सो वा देजा ५, छहा उग्गहिता पग्महिता, उग्गहितं दव्यं हत्थगतं, पग्गहितं दिजमाणं, एलुगविखंभमेतं जस्संवि अट्ठाए उग्गहियं सोवि तं नेच्छति, पाद-| परियावनं कसभायणं, थिगदगलेको पाणीसु, नस्थि दगलेबो, देंतस्स नियनो भावो छट्ठो ६ सत्तमी देंतस्सवि जस्सवि दिजति | दोहवि णियत्तो भावो, अबउज्झियधम्मिया, पुचदेसे किर पुब्धण्हे रद्धं तं अवरणहे परिशुविजति, साहू आगमणं च, तंपि भाय
णगं वा दिजा कप्पति, जिणकप्पियस्स पंचहि गहणं, थेराणं सत्चहिवि, एवं पाणएवि, चउत्थी अप्पलेवा तिलोदगादि, इच्चेतासि । | सत्ताहं पडिमाणं, गब्बो ण काययो जहाऽहं एगवत्यो दुवत्थो, मिच्छापडियन्ना वा एते, अहमेगो समाहिडिवणे, तमाणा भग|वतो, अन्योऽन्यसाधानार्थ । पिण्डैषणाध्ययनं प्रथमं समाप्त ।।
संबंधो-एवं भत्तपाणं गहाय ठायव्वं भोनव्वं वा, एतेण संबंधेणं सेजा आगता, सेजा णाम वसही, 'सेजा उग्गम उप्पायण' गाहा ( ) पमाणे अतिरित्ता, इंगाले सुभा, धूमे विसमा, कारणे वासमावसतां दो अहिगारा वसहीए, ओहे विसेसो य आहिओ, | जहा एगा मणुस्सजाती सञ्चेव बंभणादीहिं विसेसिञ्जति, एवं ओहओ सब्वेवि सेजविसोहिकारगा, विसेसो उद्देसएहि, पढमे उग्ग
॥३४५॥
दीप अनुक्रम [३९०३९९]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: द्वितीय-अध्ययनं "शयैषणा", आरब्धं
[357]
Loading... Page Navigation 1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399