Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०१)
प्रत
वृत्यंक
[७२-८६ ]
दीप
अनुक्रम [४०६
२०]
भाग-1 “आचार” - अंगसूत्र-१ (निर्युक्तिः+चूर्णि:)
-
श्रुतस्कंध [२], चूडा [१], अध्ययन [ २ ], उद्देशक [२], निर्युक्तिः [ ३०४...], [वृत्ति अनुसार सूत्रांक ७२-८६]
श्रीआचा
संग सूत्रनृणिः ॥३५१॥
मारंभेणं महता आरंभसमारंभेणं अगप्पगारेहिं च आरंभेहि संजयङ्काए छावत्ति लिप्पति संधारगा उथरंगा कुणंति दुवारं करेंति पीवंति बादो अ, सीतोदगपडे अभितरता सष्णिक्खिता, अगणिकार्य वा उजालेति, पाउया वा जे एतेसु उवागच्छंति, इतरा| इतरेहिं पृथ्वभणितं दुपक्वं कम्मं सेवंति अपसत्यासु, जहा रागो दोना य, पुनं पावं, इहलोइयं पारलोइयं च अहवा संपराइयं ईरियावहिये एसा महासावआ, अप्पमाबजाए अप्पणी सयङ्काए चेएति, इतराइतरेहिं इद अप्पयत्याणि वञ्जिता सत्येहिं पाहुडे हिं निव्वाणस्स सास्स वा एगपक्वं कम्मं सेवति, एगपक्वं ईरियावहियं एसा अप्यसावजा एवं खलु तस्स भिक्खुस्स वा० सामग्गियं ॥ इति शय्याध्ययनस्य द्वितीयोदेशकः समाप्तः ॥
संबंध अागे विवाफासुगाणं गहणं, बसही सेया णो सुलभा, फातुए च उपस्सए आहारो सुहं सोहिज्जति, से बही दुक्खं, अच्चस्थं अण्णावेण कतउंछे असगिज्जे जहा एमणिज्जे सदो पुच्छति, उज्जगं साहुः, कम्मत्य साहणे अत्यंति भति पढमस्सता गत्थि अप्पणी ठाणाइउ, पडिस्स करेड, एवं नो सुलभे फासुए उक्रेण य सुद्धं इमं पाहुडेहिंति कारणेहिं काणि वा ताणि च १, मंगलमादीणि, ते कुडाण भूमीते वा लेवणं, संचारगा उबडगो, दुबारा खुडगा महलगा करेंति, पिणं चेडस्स वा, पिंडवातं मम गिरह दोसा पुच्छंति वा, किमत्थं इव साहू तं इच्छति ? उज्जू भणति, अह आह आयरियाणवकम्मणभूमी छिट्टागं | काउस्सग्गा भायणाणि वा जत्थ पुच्छति निसीहिया, एवं एतेसिं पमत्रो, चरिया जत्थ साहुगो चंक्रमणियं करेंति, आयरिओ ठाणं काउस्सग्गादी निसीहिया, जन्थ उवमति सेआ सयंति, संथारओ इकडादी, विंडवातो आयरिओ, को एवं अक्खाति ? संति भिक्खुणो एज्जगा नियागपडिवण्या चरित पडिवण्णा अमातियो, त्रियाहिया व्याख्याता एवं भणितुं साहुणो गता, पच्छा ते
शय्याध्य
यन उ० ३
[363]
।। ३५१॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता...... आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: प्रथम चूलिकायाः द्वितीय-अध्ययनं "शयैषणा", तृतीय- उद्देशक: आरब्धः
Loading... Page Navigation 1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399