Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 360
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [२९८-३०४], [वृत्ति-अनुसार सूत्रांक ६४-७१] (०१) पणाध्य० प्रत वृत्यक [६४-७१] श्रीआचा-IV अलसताए वा विसहगा वा, रोगा सोलस, आयको जरादी, दीहघाती वा रोगा, आयको आसुचाती, कालुणपडियाए तेल्लेण वा | चूर्णिः | DI४ सिणाणं उवण्हाणं, कट्ठव(को)लवणगं, लोद्धं कसाए, वण्योश हलिद्दमादी, चुष्णो छगलं इटालचुण्णओ वा, पउमं कुसुंभं कुंकुम ।। IA वा, आवंसंति एकसिं, पसंति पुणो २, उन्बलिज्ज वा २, सीतोदगवियडेण वा उच्छोलिज्ज पहोएज, सिणाविञ्जत्ति अण्णेणं, ॥३४८॥ सिंचति सय, दारुणा दारुपरिणामति कटु परियट्टेति दारूं, अथवा उत्तराधरसंजोएण अगणिं पाडिता उजालेला उक्कोसंति वा, 2. उच्चावयं मणं णियच्छिज्जा, उच्चावयं अणेगप्पगारं, अकोसंत वा मा वा, अगणिकार्य उआलिजा, ससणिद्धा एव एत्थ उजा, उज्ज-17 लंतो चोरा सावयं वा ण एहिचि, अहवा सुट्ठ विज्झवितो, मा एणं दच्छितुं सावट्ठाहिति तेणगा एहिंति, एवं कस्सइ उज्जोओ। पितो, कस्सइ अंधगारो, अनाणमेतं, कुंडले च कुचितं, गुणो दोरादी एगतरं, मणी मणिरेव, सूचिए सुत्तिका, हिरणं मासगमाला, | तरुणिय कुमारिमझिमवयं चा, एरिसगा मे भोतिगा आसि णं वा एरिसिंगा भाणिजा, णमए समाणं संचिक्खादि, माण सा एजा, | कहं मम एताए सव्वं मेलतो होजा?, अहवा सा कपणा ताहे चिंतेति-एस मए पटुप्पजेजा, अतोण मे तं इस्थिगाति लवे सीलDD | मतादि, संवासा जा एतेहिं सद्धिं मेहुणं अप्पता य सेवति, धूयवियाइणि पुनं पुत्तवियाई यस्मिन् ओरालसरीरं ते, यस्मिन् सूरो, वचंसी दीप्तिवान् , जसंसी लोगकयसंपराइयपराक्रमः, आलोगदरिसणिजंदरिसणादेः प्रीतिजणणं उपसंपाओ उक्सप्पं करेजा, आय| परतदुभयसमुत्था दोसा, तम्हा तारिसए ण ठाइयव्वं, एतं खलु तस्स भिक्खुस्स वा० सामग्गियं । इति शय्याध्यसने प्रधमोद्देशकः समाप्तः॥ संबंधो सागारिदोसा अणुयत्तंति चेव, गाहावई नामेगे सुइसमायारे, गिम्हे चंदागादिणा समालभंति, सिसिरे अगरुणा, | दीप अनुक्रम [४००४०५] I STRATrailar ॥३४८॥ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: द्वितीय-अध्ययनं "शयैषणा", द्वितीय-उद्देशक: आरब्ध: [360]

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399