Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०१)
प्रत
वृत्यक
[१-९]
दीप
अनुक्रम [ ३३५
३४३]
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [२], चूडा [१], अध्ययन [१], उद्देशक [१], निर्युक्तिः [ २८५ - २९७], [वृत्ति अनुसार सूत्रांक १-९]
श्रीआचारांग सूत्रचूर्णिः ॥३३०॥
देति सयमेव, अणुप्पदाणं दवावणं, तत्थवि अहिकरणादी देसा, अस्मिन् पडियाए-अस्मिन् साधुं एवं प्रतिज्ञाय प्रतीत्य वा, समानः धर्म्मः साधम्मिकः समुद्दिश्य समस्तं उद्दिश्य समुद्दिश्य समारंभ, अविसोधिकोडी सन्वेसिं पति ण कप्पड़, पुरिसंतरकार्ड अण्ण दिनं, णीहढं वहिता णिप्फेडितं, केहिं गीणितं ? अत्तट्टितं णो कोइ गिण्हइति अम्ह जेण भवतु, अण्णेण वा अप्पणण, मिस्सियं अफासुएणं, अपरिभुक्तं णाम अत्तिसे अच्छति, आसेवितं आम भोतुं ईसि संचितं, एवं सव्वंपिन कप्पड़, एतेसिं अपडिपकतो पडिसिद्धं चैव, बहवे पासंडिया, संघ गणं कुलं गच्छं वा एवं एगं साहम्मिणि बहवे साइम्मिणीओ, पगुणियत्ति प्रागण्य, समणगहणेण आजीवरचवड परिवायतावस साहूणं पंचन्हं, एसा बिसोहिकोडी, छडं यावंतियं, बहवे समणा पुरिसंतरकडाई कप्पेति, णितिओ पिंडो चिसि भिक्खा, अम्गपिंडो अम्गभिक्खा, जो उ भत्तड्डो अभतो, अद्धभत्तट्ठो तस्सद्धं उबभातो, एतेसिं गिण्हणे कंतियदोसा, अनेसिं दिनमाणे उम्माणं, अह दोहवि देति ता अप्यणो सिं उमाणं पच्छा धर्म रंधेति, अह बहुतरं तो छक्कायवहो, तम्हा सपक्खपरपक्खोमाणाई बजेञ्जा, एतं खलु० एवं परिहरता पिंडेसणागुणेहिं उत्तरगुणसमग्गता भवति, समग्गभावो सामग्गियं, मूलओ सम्मगता पाणसं सत्तगादि परिहरता, अगुणसमग्गता अपरिहरणेण, गुणसमग्गता उत्तरगुणाणं, संसामध्या चरिचसामग्गी, चारित्रसामय्या अव्यावाहा एसणा सामग्री भवति सव्त्रद्वेहिंति सव्याहिं समितीहिं जहा पिंडेमणासमितीए तहा सेवारिया भासी जाव विमोचीए या सुसमितीओ संभयंति चैव, आत्महितो या समितो, सहितो नाणादीहिं, सया शिवकालं आमरणंता जतेति बेमि । इति प्रथमा पिंडेसणा समत्ता ॥
इदाणिं सो चैव पिंटो कालखि तेहिं मग्गिज, कोई अमीर उपवास करेत्ता भोवणं करे, अट्ठमिग्रहणेण सेना दिवसावि ॥ ३३० ॥
पिंडेपणाध्ययनं
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : प्रथम चूलिकायाः प्रथम-अध्ययनं "पिण्डैषणा", द्वितीय त्रुतियाँ उद्देशक आरब्धौ
[342]
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399