Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 333
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [४], नियुक्ति: २८४...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-१६] (०१) श्रीबाचा संग सूत्र चूणिः । ॥३२॥ ९उप० ४ उद्देशः प्रत वृत्यक [२२६गाथा दएबि ज्झाणाओ ण चलति, रीयं-चामिति । एस विही अणोकतो माहणेण मतीमता (९४) इति तृतीयः॥ चिकित्सा उद्देसामिसंबंधो से जासु एमणादीसु य निसीहियाठाणेसु केह नस्स गेगा उप्पन्नपुवा, तेसिंवा उदिनाणं अणुदिनाणं काति चिगिच्छा न कयपुब्धा, भणंति ण च तस्स रोगा उपजंति, जति णाम उप्पजेज तोषि ण करेति किरियं, जारिसा पुण | अडविहकम्मरोगतिगिच्छा तेण कया भगवता सा तिहिं उद्देमपहिं भणिया, इहंपि चउत्थउद्देशए तबसंजमतिमिच्छा, अखिलेसु उद्देसएमु अवि सीतदंसमसगकोसतालनादि, सके परीसहा सोलु, दुक्खं तु ओमोदरिया, कहमिति , अतो ओमोदरियं चाएति (९५)सा य दुविहा-दब्वे भावे य, दब्बे ताव उवगरणं प्रति ओमोदरियं अचेलता, आहारेवि अप्पाहारे आसी, ण अतिपमाणभोई0 'बत्तीसं किर कवला' एनो एकेणवि घासेणं ऊगगं, भावे परिताविञ्जमाणोविण रुसति, भणियं च-णो सुकरणं मोनमेगेसि, चाएतिति अहियासेति, इह पायसो दब्बओमोदरिया, जण बुञ्चति-अपुढेऽवि भगवं रोगेहिं वातातिएहिं रोगेहिं अपुट्ठोवि | ओमोदरियं कृतवान् , लोगो तु जतो पुट्ठो रोगेहि भवति ततो पडिकारणनिमित्तं ओम करेति, भगवं पुण अपुट्ठो वातादीएहिं ओमोदरियं चाएति, सुभुजंग वा जहा आहारति, आह-किमितमेगंतो रोगेहिं ण सो फुसि अति, भण्णति-धातुक्खोभितेहिं ण फुसिन्नति, जइ कोवा कटं सलागं पवेसए तहा, तह(हत)पुन्चो दंडेणं, अतो वुञ्चति-पुढे व से अपुढे वा पुढे वा, पुढे तेहिं । आगंतुएहि णो सतं स करेति, जोवि अण्णो करेति तपि ण च करेतुति साइजा, अतो णीणि अंति, एवं लाए कडगसलागाए मणसावि भगवता ण सातिजिता, सा पुण तिगिच्छा तंजहा-संसोधणं च वमणं च (९६) संसोधणं विरेयणं, वमणं | |वमणमेव, गायम्भंगणं मक्खणं, सिणाणं देसे तात्र हत्थपायधोवणं, दगपडिगतो वा किंचि सिंचति, सव्वे सब्वगायअमिसेयणं, आता- 10||३२१॥ १-१६] दीप अनुक्रम [३०४ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता....आगमसूत्र-[०१], अंग सूत्र-[१] “आचार' जिनदासगणि विहिता चूर्णि: नवम-अध्ययने चतुर्थ-उद्देशक: 'आतंकित' आरब्धः, [333]

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399