________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [४], नियुक्ति: २८४...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-१६]
(०१)
श्रीबाचा
संग सूत्र
चूणिः
।
॥३२॥ ९उप० ४ उद्देशः
प्रत वृत्यक [२२६गाथा
दएबि ज्झाणाओ ण चलति, रीयं-चामिति । एस विही अणोकतो माहणेण मतीमता (९४) इति तृतीयः॥ चिकित्सा
उद्देसामिसंबंधो से जासु एमणादीसु य निसीहियाठाणेसु केह नस्स गेगा उप्पन्नपुवा, तेसिंवा उदिनाणं अणुदिनाणं काति चिगिच्छा न कयपुब्धा, भणंति ण च तस्स रोगा उपजंति, जति णाम उप्पजेज तोषि ण करेति किरियं, जारिसा पुण | अडविहकम्मरोगतिगिच्छा तेण कया भगवता सा तिहिं उद्देमपहिं भणिया, इहंपि चउत्थउद्देशए तबसंजमतिमिच्छा, अखिलेसु उद्देसएमु अवि सीतदंसमसगकोसतालनादि, सके परीसहा सोलु, दुक्खं तु ओमोदरिया, कहमिति , अतो ओमोदरियं चाएति (९५)सा य दुविहा-दब्वे भावे य, दब्बे ताव उवगरणं प्रति ओमोदरियं अचेलता, आहारेवि अप्पाहारे आसी, ण अतिपमाणभोई0 'बत्तीसं किर कवला' एनो एकेणवि घासेणं ऊगगं, भावे परिताविञ्जमाणोविण रुसति, भणियं च-णो सुकरणं मोनमेगेसि, चाएतिति अहियासेति, इह पायसो दब्बओमोदरिया, जण बुञ्चति-अपुढेऽवि भगवं रोगेहिं वातातिएहिं रोगेहिं अपुट्ठोवि | ओमोदरियं कृतवान् , लोगो तु जतो पुट्ठो रोगेहि भवति ततो पडिकारणनिमित्तं ओम करेति, भगवं पुण अपुट्ठो वातादीएहिं ओमोदरियं चाएति, सुभुजंग वा जहा आहारति, आह-किमितमेगंतो रोगेहिं ण सो फुसि अति, भण्णति-धातुक्खोभितेहिं ण फुसिन्नति, जइ कोवा कटं सलागं पवेसए तहा, तह(हत)पुन्चो दंडेणं, अतो वुञ्चति-पुढे व से अपुढे वा पुढे वा, पुढे तेहिं । आगंतुएहि णो सतं स करेति, जोवि अण्णो करेति तपि ण च करेतुति साइजा, अतो णीणि अंति, एवं लाए कडगसलागाए मणसावि भगवता ण सातिजिता, सा पुण तिगिच्छा तंजहा-संसोधणं च वमणं च (९६) संसोधणं विरेयणं, वमणं | |वमणमेव, गायम्भंगणं मक्खणं, सिणाणं देसे तात्र हत्थपायधोवणं, दगपडिगतो वा किंचि सिंचति, सव्वे सब्वगायअमिसेयणं, आता- 10||३२१॥
१-१६]
दीप
अनुक्रम [३०४
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता....आगमसूत्र-[०१], अंग सूत्र-[१] “आचार' जिनदासगणि विहिता चूर्णि: नवम-अध्ययने चतुर्थ-उद्देशक: 'आतंकित' आरब्धः,
[333]