________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [४], नियुक्ति: २८४...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-१६]
(०१)
चूर्णिः
प्रत वृत्यक [२२६गाथा १-१६]
श्रीआचा-IVवणपरिस्संतो सोयि संबाधणं ण सेविआ, ण च सतं संवाहेति, ण च अण्णेण संवाधावेति, एवं दंतवणपि दंतवणेण अंगुलिए
वासवाहनादि उदएण वा परिणाय जाणितु ण करेति । एवं ताव सरीरतिगिच्छंण करेति सउ गायपरकमविमुको, मोहतिगिच्छावि विरते
वर्जन |गामधम्मेसु (९७) गामा इंदियगामा, धम्मा सदाति, एहिंतो विरतो रीयति माहणे अबहुवाई रिपति, माहणो पुब्ब॥३२२॥
| मणितो, अपहुवायमाणो ण बहुबाई, सिसिरंमि एगता भगवं सीतकाले एगता कदावि छायाए झाति आसीत छायाए IN ण आत गच्छति, तस्थेव झातियासिचि, अतिपतकाले हेमंते अतिकते आयावयंति गिम्हासु (९८) उकुडयासणेण अभिमुहवाते उण्हे रुक्खे य वार्यते, एवं ताव कायकिलेसो, रसच्चागो तु अदु जाब एत्थ लूहेणं अदु इति अहिजावइतवा जीवितं अद्धाणं वा, अपाणं वा जावइतवान् , भावलूहे अरागतं, दवरुक्खं ओदणं विरहितं, मंथु इति मंधुसत्तुया णम्मोहमथुमादी वा | भुजितएहि तएहिं, कुम्मासा कुम्मासा एव, सम्बत्थ रुक्खसहो अणुयत्तति-एयाई तिण्णि पडिसेवे(९९)अट्ठ मासे य जावते ।
भगवं एतेहिं ओदणमंथुकुम्मासेहि, अट्ठमासेत्ति उडुबद्धिते अट्ठ मासे, वासासु णवरि आदिल्लेसु तिसु, गुत्तीसु, अद्धमासं मासं |दोमासं च कितक, वासारते णेच चेव सुनो अपिपत्थ एगता भगवं जो पाणगं ण पियति सो पादेण आहार ण आहारेति, एवं | |च सव्वं च तवोकम्म अप्पाणगं, अवि साधिते दुवे मासे(१००)जाब छम्मासे रीयितवान् रीयित्था, एवं परिग्महित उराल |तयोकम्म रातोवरातं अपडिपणे पुब्बरते अबरते य, दो पढमजामा पुख्यरतं, पच्छिमरत्तं पच्छिमा दो, तेसु जग्गति, अहवा|N रति उपरति रातोवरात-राती जाच सा उवरता, अपडिण्णो भणति अण्णगिलाए एगता भुंजे (१०१) अहवा अट्टमेण दसमेण दुवालसेण एगता भुंजे एतं कंठ, पेहमाणे समाही अपडिपणे समाधिमिति तवसमाधी णेवाणं समाहीतं |॥३२२॥
दीप
अनुक्रम [३१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[334]