Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [४], नियुक्ति: २८४...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-१६]
(०१)
चूर्णिः
प्रत वृत्यक [२२६गाथा १-१६]
श्रीआचा-IVवणपरिस्संतो सोयि संबाधणं ण सेविआ, ण च सतं संवाहेति, ण च अण्णेण संवाधावेति, एवं दंतवणपि दंतवणेण अंगुलिए
वासवाहनादि उदएण वा परिणाय जाणितु ण करेति । एवं ताव सरीरतिगिच्छंण करेति सउ गायपरकमविमुको, मोहतिगिच्छावि विरते
वर्जन |गामधम्मेसु (९७) गामा इंदियगामा, धम्मा सदाति, एहिंतो विरतो रीयति माहणे अबहुवाई रिपति, माहणो पुब्ब॥३२२॥
| मणितो, अपहुवायमाणो ण बहुबाई, सिसिरंमि एगता भगवं सीतकाले एगता कदावि छायाए झाति आसीत छायाए IN ण आत गच्छति, तस्थेव झातियासिचि, अतिपतकाले हेमंते अतिकते आयावयंति गिम्हासु (९८) उकुडयासणेण अभिमुहवाते उण्हे रुक्खे य वार्यते, एवं ताव कायकिलेसो, रसच्चागो तु अदु जाब एत्थ लूहेणं अदु इति अहिजावइतवा जीवितं अद्धाणं वा, अपाणं वा जावइतवान् , भावलूहे अरागतं, दवरुक्खं ओदणं विरहितं, मंथु इति मंधुसत्तुया णम्मोहमथुमादी वा | भुजितएहि तएहिं, कुम्मासा कुम्मासा एव, सम्बत्थ रुक्खसहो अणुयत्तति-एयाई तिण्णि पडिसेवे(९९)अट्ठ मासे य जावते ।
भगवं एतेहिं ओदणमंथुकुम्मासेहि, अट्ठमासेत्ति उडुबद्धिते अट्ठ मासे, वासासु णवरि आदिल्लेसु तिसु, गुत्तीसु, अद्धमासं मासं |दोमासं च कितक, वासारते णेच चेव सुनो अपिपत्थ एगता भगवं जो पाणगं ण पियति सो पादेण आहार ण आहारेति, एवं | |च सव्वं च तवोकम्म अप्पाणगं, अवि साधिते दुवे मासे(१००)जाब छम्मासे रीयितवान् रीयित्था, एवं परिग्महित उराल |तयोकम्म रातोवरातं अपडिपणे पुब्बरते अबरते य, दो पढमजामा पुख्यरतं, पच्छिमरत्तं पच्छिमा दो, तेसु जग्गति, अहवा|N रति उपरति रातोवरात-राती जाच सा उवरता, अपडिण्णो भणति अण्णगिलाए एगता भुंजे (१०१) अहवा अट्टमेण दसमेण दुवालसेण एगता भुंजे एतं कंठ, पेहमाणे समाही अपडिपणे समाधिमिति तवसमाधी णेवाणं समाहीतं |॥३२२॥
दीप
अनुक्रम [३१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[334]
Loading... Page Navigation 1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399