________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], नियुक्ति: [२७५-२८४], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२३]
(०१)
प्रत
वृत्यंक
[२२६गाथा
श्रीआचागुणाधिकारी अणुयत्तति-जस्सित्पीओ परिषणाता जतो जेसि वा दुविहाए परिणाए जाणणापरिणाए पचक्खाणपरिणाए। रांग सूत्रय, जाणणाए 'एता हसति च रुदंति च अर्थहेतु' बितियाए पडिसेहेति सव्वं अढविहं कम्म आवहंति एवं पेक्खित्ता, एवं सेसेवि
ज्ञादि चूर्णिः
अस्सवे, परिहरियं वा जहाय, एतं मूलगुणे परिहरितं वा, तं चेव उत्तरगुणेवि, जेण भण्णति--आहाकडं न से सेवे (५९) ॥३०८॥
जति कोति निमंतिम अअ अम्हंतणए मुंजसु गेहे अहं ते साधयामि भोयणं, तं एवं अहाकडं तमाहाय मणसीकृतं, जोवि अपुच्छिXN | पिउवणखंडे हिंडंतस्स दाहामि तंपि अहाकडं, सबसो कम्मुणा य अदक्खु सव्यस्स इति सवभावेण ण लेमुद्देसेण, किमिति, नणु कम्मुणा कम्मबंधो अदक्खुति, अत एव दृष्टं भवति-जं पावं न सेविअति, जेण आहाकम्मेण भुत्तेण, एवं सर्व अविसोधिकोडि बजेतब्ब, जं किंचि पावगं भगवं जमिति अणुदिट्ठस्स, जं च आहारिमं असणपागखाइमसाइमं वा, पावगमिति असुद्धं विसोधिकोडीए वा, तहा आहाकम्मं च बजेहि सेस उग्गमदोसेहिं उप्पारणदोसेहिं एसणादोसेहि य, तं अकुछ वियर्ड मुंजित्ता अकुव्वं सतं अन्नेहिं पावयं जोवि सो कोई आगताए पेहाए उबक्खडेज आगतस्स दाहामि तंपि नाणुमोदेति, यदुक्तं भवति-न | गेहाति तेण अणुष्णा ण भवति, अहवा पापगमिति मंसमञ्जमादि, तत्थ अकुव्वं ण असति, जं च अण्णं संजोयणादिपमाणइंगा-10 लधूमणिकारणादि आहारअस्सितं पावं तं अकुछ, तहा य चेव सुरुसुरादिपावं अकुछ, विगतनी विगई, एवं पागगमवि चाउ-11 लउण्डोदगसोवीरगादिपगारो, अतिकंतं चायी, जं भणित-भुक्तं वा, भणितं आहारविधाणं, इदाणि उबहिं युबति, सो य दुविहो-IN वत्थं पतं च, जतो बुबति-णो सेवह य परबत्थं (६०) जंतं दिव्वं देवाइ संपवयंतेण गहितं तं साहियं वरिसं खंवेणं चेव ॥ धरितं, णवि पाउयं, तं मुइत्ता सेसं परवत्यं पडिहारितमवि ण धरितं वा, केइ इच्छंति-से बत्थं तस्स रात् , सेसं परवत्थं, जं गाहितं ॥३०८॥
१-२३]
दीप
अनुक्रम [२६५21
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[320]