________________
आगम
(०१)
प्रत
वृत्यंक
[२२६
गाथा
१-२३]
दीप
अनुक्रम
[२६५
PL
भाग-1 “आचार” - अंगसूत्र-१ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], निर्युक्तिः [२७५-२८४], [वृत्ति अनुसार सूत्रांक २२६ / गाथा: १ - २३]
श्रीआचा रंग सूत्र
चूणिः
॥३०७॥
क्खति, कम्माहिगारे अणुयत्तमा दुविहं समिच मेहावी (५७) दोनि विहा दुविहं, कीरतीति कम्मं इरियावहियं संपरायं च, अहवा पुनं पार्व च, अहबा इहलोगविवागं परलेोगवित्रागं च, समिच समं णच्चा, मेरा घावी (मेहावी) गहणधारणेवि, सव्यतित्थगरक्खायं अनेलिस-असरिसं अहवा दुविहं अंगारधम्मं अणगारधम्मं च, तहा रागं दोसं च पुत्रं पाव, किरिये अकिरिय च, संजमपुव्यगो तवो, कसिणकम्मकरवय किरिया, तं समेच्च, नाणं अस्म नागी, किंच तं ?, सुतं नाणं सुद्दमत्ता कम्मयोग्गलाणं ण अवधी तस्स, मणोदव्य विसयं च मणपजवनाणं, तेतेण सुतं अधिकतं, अंड्या देसेण नांणी, कम्महिगार एवं अणुयत्तए, जतो वृच्चति आदाणसोयमतिवायसोतं आददाति आदीयते वा तेण इति आदाणं, आदाणस्स सोयं आदाणसोयं, सोतादीणि इंदियाणि सद्दादिअत्थानं आदाणाणि भवति, अतिवादसोत तु हिंसादिपरिग्महत्यं, अहवा आदाणसोयं संपराइयं, अतिपातं दरियावद्दियं, तेण हि अतिपतति संसारातो अतिपावसोतं, अयं तु आरिसो अन्थो, आयाणसोपं नाणादि, अतिपातं हिंसाति, योगो तिविहो, तंजहा- आदाणसोय अतिवातसोयस्स जोगं सम्बद्दा सच्चतो णचा करेति, भन्नति-अतिवत्तियं अणाउहिं अतिवादिजति जेण सो अतिवादी हिंसादि, आउट्टणं करणं, तं अतिवानं गाउट्टति सयं, अण्णेहि अविकरणाएति ण करेति अहिं नाणुमोदति कतं जोगत्रिककरणत्रिकेणं जाय मिच्छादंसणस, केति भगति - जया किर सो बंधूहि पण्णविओ दुवे वरिसे विट्टत्ति तदा फासुआहारो सुपासनंदिवद्धणप्रभृतीदि सुहीहिं भणितो- किं ण ण्दासि १ ण य सीतोदगं पिबसि ?, भूमिए सुवसि पण सचितं आहारं आहारेसि, पुच्छितो पडिभणति आदाणसोनं अतिवातसोतं (५८) तहेव बच्चो, अतिपत्तियं अणाउहिं तव, अह इत्थीओ किं परिहरसित्ति भणितो यदि भगति अस्तित्वीओ परिवणाला अहवा उवदेसगमेव, एवं मूल- 1130911
कर्म हैविध्यादि
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि:
[319]