________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], नियुक्ति: [२७५-२८४], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२३]
(०१)
प्रत
वृत्यंक
श्रीआचाजा इत्थी सा इत्थीमेव, ण यनो, इस्सरो स इस्सरो एव, जो मुणी सो मुणी चेव, चउरासीइ य सयसहस्सविदाणा कम्मे हि | संग सूत्रअभिसित्ता सत्ता कंमणा कप्पिता पुढो वाला कप्पिता, यदुक्तं भवति-उववादिगे, वुत्तं च-छसु अवतरंसि कप्पति, पुढो णाम
करवादि चूर्णिः
पिहप्पिई, जं भणितं होति-पत्यं पुणो पुणो वा, दोनि आगलिता बाला, ते एवं कम्मेहि कप्पिते, भगवं च एवमण्णासिं ॥३०६॥
(५६) च पूरणे, एवमवधारणे, एवं अनिसित्ता, जं भणितं भवति-अणुचिंतेचा, गिहवासे अबहिनाणेण पनाहए चउहि नाणेहि | 2. अणिसिसा, किमिति निक्खमणकालं, जं भणिता होति-अह सामिवे दुवे यासे जाव कम्मुणा कप्पियत्ति, इमं च अब अणिसेचा |
सोवचिते हुलुप्पती पालो दबउवही रबादि. भावे कम्ममेव उचही, सह उबहीणा सोबही, इह परथ य लुप्पति-छिअति । भिजति बहीजति मारिज्जति, इई ताव 'कतिया बच्चति मत्थो ? किं भंड ? कत्थ ? कित्तिया भूमी ?। को कयविकपकालो ? णिब्धिः। सति को ? कहि ? केण? ॥१॥' मणूसा लुप्पंति, चोररायअग्गिमादीहिं आलुप्पति, परत्थ कम्मोवहीमादाय नरगादिएसु लुपति, कम्मग्याओ लुप्पति, मोक्खमुहायो य लुप्पति, अहया इमं अणिसित्ता-जे पवइयावि संता कथं विणावि कारएदि जीविकाइएहि जीविस्मामो ?, मंसादिणिट्ठभोयणेण चा अर्चतेण वा, तेसु उववज्जमाणो, सो य उववज्जमागो बालो, सोयविधिया माइहाणिउ, तंजहा-सयं ण पयामि, अनेहिं पाययामि, एवं सतण छिंदामि छिंदामण्णेहि, एवं लोगरंजणणिमित्तं सोवि, जं भणीतं-त मोहकमोवहिमादाय नरगादिभवेसु लुप्पति पक्कति य, ते पहियबा कारण, जहा णचा सोबहियदोसे य णच्चा, इमं च अभणचा, तंजहा-कम्मं च सबसो णचा कम्मं अट्ठविहं तं सबसो सधपगारेहि पदिसठितिअणुभावतो णचा, जो य जस्स बंधहेऊ कम्मफलविवागं च, पडियाइक्खे पावगं भगवं हिवजुयो पचक्खाति पावर्ग हिंसादि, अणवजो तपोकम्मादि, ण त पच-10॥३०६॥
[२२६गाथा
१-२३]
दीप
अनुक्रम [२६५21
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[318]