________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], नियुक्ति: [२७५-२८४], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२३]
(०१)
स
निधादि
रांग सूत्रचूणिः
॥३०९||
प्रत
वृत्यक [२२६गाथा १-२३]
णासेवितपि, तहा सपतं तस्स पाणिपत्न, सेस परपतं, तस्थ ण सुजितं, तो केह इकछति-सपनो धम्मो पण्णवेपवृत्ति तेण पढम-II परपात्र| पारणं परपत्ते भुतं, तेण परं पाणिपत्ते, पगारो तहेच, अतिकतं चावि, गोसालेण किर तंतुवायसालाए भणियं-अहं तव भोषणं
आणेमि, गिहपने काउं तपि भगवता निच्छितं, उप्पण्णा नाणस्स लोहजो आणेति-धन्नोसोलोधजो खतिवमो०.कि तत्थ || | ताण अडियचं ?, भणियं-'देविंदचकवट्टी मंडलिया ईसरा तलबरा य । अमिगळंति जिणिदं गोयरचरितं ण सो अडति ||2|| छउमत्थकाले अडियं, परिवजिताण ओमाणं सधओ वजिता परिवजिता, ओम माणं करेति, ओमाणं जं जस्स दिजति तं || जणं दिञ्जति, सम्वेहिं दुपदचउप्पदादीहिं आहारकंखीहिं संतेहिं पडिपुनेहिं चरति, आउयखंडणा संखडी, सयट्ठाए परेहिं उबखडितं, जा व णाम संखडी अप्पातिण्णा होजा, भिक्खायरा जत्थ णस्थि तत्थ गच्छति, असरणाएत्तिण ता सरति हिओ होहिति । परसुए होहितित्ति, अहवा पडिवाडी, ण घराणि वा मोतुं गच्छति, जुण्णा. संखडी, अहया संखडित्ति ण उस्सुगभूतो भवतिति, एत्थं मणुन पणीतं बहुयं च लभिस्सामिति ण सरति, अहवा सरणमिति गिह, तं तस्स नत्यि असरणो, जइवि णाम छमासपारणाए संखडीए असंखडीए वा मणु भत्तपाणं परं लभति, नत्थवि मायणे असणपाणस्स (६१) मनं जाणतीति मातण्णो, कस्स?, असणपाणस्स, भणियं च-'जह सगडक्वोवंको कीरति भरवहण' जतिवि भगवओ अणुत्तर ओरालियसरीरलद्विजुत्तो ताण अजिष्णादयो दोसा भवंति, तहावि सो भगवं तनिवारणत्थं सुभज्झाणादिकिरियरथं च मायण्यो असणपाणस्स, नाणुगिद्धे रसेमु अपडिपणे गिहवासेवि ताव भगवं रसेसु अविम्हितो आसि, किमु पब्बजाए ?, रसा तित्तादि, अपडिण्यो ण तस्स | एवं पडिण्णा आमी जहा मते एवं विहा भिक्खा भोजाण वा भोइयचा इति, तत्र अभिग्गहपइण्णा आसी जहा कुम्मासा मए | ॥३०९॥
दीप अनुक्रम [२६५२८७
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[321]