________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], नियुक्ति: [२७५-२८४], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२३]
(०१)
प्रत
वृत्यक [२२६गाथा १-२३]
श्रीआचा- भोत्तव्या इति, एवं ताव आहारं प्रति, रसपरिचागासितं तबो भणितो । इदाणिं कायकिले सासितं चुचति, तंजहा-अच्छीपि,W भगवतो अणिमिसगाणि चेव, नीलुप्पलपत्नसमाणाई अच्छीणि आसि, बीयअंसुविरहिताणि, तं च 'पद्याक्षः क्षीरगौर:०'आहा-10
कमेवादि चूणिः ।
सारियं तु, रेणु वा स्यो वा तृणावयवो वा पाणजाती वा परियावजेजा तहा तंण पमञ्जति, न वा पादे धुवति, हत्थे परे लेवाडं भोत्तुं ॥३१ ॥
मणिबंधाओ जाव धोवति, न वा पिपीलियादीहि खञ्जमाणोवि कहूइतबा, भणियं च-'आरम्भ कार्य विहरिंसु, सव्वं गायमवि-IN प्पमुके आसी' चरियाहिगारे एव अणुयत्तए, जतो सुत्तं-अप्पं तिरिय पेहाए (६२) अप्पमिति अभावे, ण गच्छंतो तिरिय पेहितं, ण वा पिटुतो, पच्छा वा अबलोगितं वा, किंतु 'पुरतो जुगमाताए,पेहमाणो महिं चरे'अयं तु आरिसो अत्थो-अप्पं तिरियं | पेहाए, अप्पमिति दुरा न, अतिदूर निरिक्खमाणे आसणो वादोसा, अतिश्रामण्णं ण पस्सति, तिरीयमवि पसंतो तिरियं संपातिमे अकमति, ण एतं भगवतो भवति तहावि आयरियं धम्माणं सिस्साणमितिकार्ड अप्पं तिरियं पेहाए, पटुतोवि नातिदुरे, नातिरं ठिया पिट्ठतो परवलोगिता मंचादि, मा भू अभिघाताओ वते पीला, उपउत्चमणो वा मम्गतो हरितादीणि छिदिज, | अप्पं बुतिए पडिमाणी कयो एहि ? जाहिवा? कतो वा मन्गो एवं पुच्छितो अप्प पडिभणति, अभावे दन्यो अप्पसदो, मोणेण अच्छति, पंधापेही चरे जतमाणो पंथं पेहति पंथापेही, चरे इति गच्छे, जयमाणे दट्टण तसे पाणे अमिकमे पडिकमे, जयं चरेति अतुरिय रियाए चरियादिणिविट्ठदिट्ठी, चरियाहिगारे एव वट्टति, जतो भन्नति-सिसिरंसि अद्भपडिवणे (६३) सिणातीति सिसिरं, सिसिरेवि सो भगवं अद्धाणपडिवन्ने, यदुक्तं भवति-पंथं गच्छति, तं दिव्वं वन्थं वायुउद्धृतं कंटगलग्गं योसिरिआ, बोसिरितुं, ण तस्स घरं विजतीति अणगारो, पसारेतुं वा एक बाई पसारिय, किमिति णाविलंबिताण
॥३१ ॥
दीप अनुक्रम [२६५२८७
पर पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार' जिनदासगणि विहिता चूर्णि:
[322]