Book Title: Sachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 298
________________ आगम (०१) प्रत वृत्यक [२२३ २२६] दीप अनुक्रम [२३६ २३९] श्रीआचा रांग सूत्रचूणिः ॥२८६ ।। भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:) श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [७], निर्युक्तिः [ २७५..], [वृत्ति अनुसार सूत्रांक २२३-२२६] पंचहि अग्गहो अनतरीए अभिग्गहो, अहा अहापरिग्गहितं अहाभावपरिग्ग हितंति, अहाभागपरिग्गहितेणं अडाए परिग्गहितेण दात्र न देति, अतस्तस्स, एवं वत्थपत्ताईपि, अहवा तेसिं कारणे मग्गिज अहातिरितं च से देखा, अभत्तरोयगमादिएहिं अभिलाए णो तिमिलाएति, अपरितंमंतो अणुग्गहबुद्धी (बुद्धी) ए निअरडाए अतिकम्म सामिएहिं अभिकंवंति, वेयावश्चं अभिकतो, किह णाम अहं पक (एया) रिसस्स वेयावचं करिआमि, कम्मणिञ्जरं वा अभिकखंतो अहवा इच्छतो करेति ण चला कारिञ्जति बेडिं वा मष्णति, विदालयति कम्मगंठिं, वेयावडियं करिस्सामि, अवावि खलु तेग अहातिरिषेण, अहमिति आतणिदेशे वा विभासा, खलु प्रेरणे, तेणेति तेण सरिसएण साहम्मिएण, अहेसणि जेणं असद्वाए तेण तं परिम्गहितं, आहारसित्ति, जइ तस्स अमतस्थं दाति उच्च| रीते सह सहाणेण वा अतिरिनं जातं, अभिकखंतेण पिञ्जरलाभो, तेण साहम्मिएण पडिमापडिवण्णरण चैत्र अगिला एवं ण कयमणं वेयावडियं कीरमाणं सातिजिस्सामि- इच्छिस्सामि, जो वा अण्णो सरिकप्पियस्स करेति तंपि अहं मणेण अणुमोदीहामि सुद्ध एस करेति, बायाए अणुवृहविस्तामि कारणवि दिट्ठमुहपासायादीहिं अणुब्रहामि, से जहेतं भगवया पवेड़यं जाव संमतमेव समभिजात्रा, एवं ते भगवंता जयंता घडता परकर्मता, अह चाए उप्पण्णे वा आउसेस आसनं वा जायेता पन्छा एत्थ उद्देनए पाओगमणं अधिकृतं उच्यते-जस्स णं भिक्नुस्स एवं भवति, अभिग्गहाहिकारेण वा अतो अणुवन्नति, इमो तबो चेव, तंजहा जस्स णं भिक्खुस्स एवं भवति, किमिति गिलामि च खलु इममि समए जाय तह चेत्र संथारगं संथरेति, संथारगं संथरेता समारुहति, समारुद्दित्ता एवं बदति नमोत्थूणं अरहंताणं सिद्धाणं, सयमेव पंच मन्ययाई आरुहेति, सयमेव पंच महण्नयाई आरुमिता एवं पाओगमणं अधिकृतं तेष अत्थ चउब्विपि आहारपि जिता कार्य च योगं च रीयं च गमणागम वैयावृश्यकल्पः [298] ॥ २८६॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399