Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 347
________________ परिशिष्टम् [१] इसिदत्ताकहा ॥] [२७३ ततो रायपुत्तेण भणिदं-किं जाणध, काणि पुण ताई हवेज्जा ? ते भणंति-सामि ! होज्जा णु रक्खसाइं तावसाई वा । रायपुत्तेण भणिदं-कदो रक्खसा फलाई खाइंति, अग्गि वा होमयंति ? त्ति णूणं तावसाई भविस्संति । ततो पयाणयं दातुं कणगरधो गदो तं सरं, तस्स पुवपेरंते आवासिदो । भणिदा य तेण ते पुरिसा-दरिसेघ भो ! तं दोलं देउलियं च । तेहिं दंसिदाइं दोवि ठाणाई । पेच्छदि य सपरिभोगाई, परं कण्णा ण दीसदि । अच्छदि य महाजणपरिवुडो देवकुलियाए । पेच्छति य तत्थ अपुव्वे पुष्फिद-फलिदे सुरभिसादुकलिदे महढुमे । वारितो य तेण लोगो, मा कोइ पुष्पं फलं वा एत्थं पदेसे छिवेज्ज त्ति । आगदो य सो तावसो फलाइं गहेदुं । रायपुत्तेण य विणएण पूइतो । तेण वि य से पउमपत्तविण्णत्थो पुष्फफलोदयमिस्सो उवणीदो रायसुदस्स अग्यो । पडिच्छिदूण य तयं णिसण्णो पउमपत्तासणे रायसुदो । पुच्छिदो य वणोगसेणं-कदो आगच्छसि रायपुत्त ? त्ति । तेण य सव्वं जधदिदं कधिदं । पलोएदि य सव्वदो समंता रायसुतो, ण य कत्थ वि तं कण्णगं पेच्छति । भणिदो य रिसएण रायपुतो-देव ! कम्मवेला वट्टति । तं च सि अतिधी । साधीणाइं च मे फलाइं । ताइं घेप्पंतु । रायसुदेण भणिदोतवोवड्डी होदु भे । अलं फलेहिं । तुब्भं पुण जइ केणइ भक्खरूवेणं अण्णेण वाहारजादेणं वत्थेसु वरुग (?) चम्मपडीसु वा पओयणं अत्थि, तदो गेण्हहेति । तेण णिवित्तिय पडिसेधितो । आढत्तो य देवद व्व [व]णे पयत्तिउं । अवसरितो य णिययावासंतेण सपरिवारो रायपुत्तो, अप्पपुरिसपरिवारो य पच्छण्णो दुमंतरट्टिदो आसमपदं णिरिक्खंतो ताव ठिदो जाव दिट्ठा [कण्णगा?] रिसिणो आहारकाले तेण सह फलाइं खायंती । पच्छा य पुणो अइंसणं गदा । ततो पुव्वावरण्हकाले मज्जिद-जिमिदो पुणरवि गदो तावससगासं रायसुतो । तत्थ य विणएण तयं पज्जुवासमाणो भणदि-जदि रिसिणो अणुवरोहो हवेज्ज ततो एत्थ सुरभिसीतलगंभीरजले तुह भुयपरिग्गहपवरपादवोवसोभिदे वीसमेज्जामि कदिई दिणाइं । ण य ते को वि एदाए दिसाए चतुष्पदं अल्लियावेदि पादवं वा लुंचति त्ति । तेण य भणिदो-वीसमध रायपुत्त ! इच्छाए त्ति । तदो रायपुत्तो वियाले पडिगतो आवासं । अदिच्छिदाए य रादीए गदो तावसो फलाणं । रायपुत्तो य देवकुलियं गदो । णिउणं च मग्गमाणेणं ण चेअ दिट्ठा कण्णगा । कारिदा य णेण हरितोवलेवणा देवकुलिया पुष्फोवयारकलिता सुरभिधूवंधयारिदा चेव । आगदो य सो तावसो । णमिदूण य तयं अवक्कंतो । पुणरवि य दुमंतरणिलुक्केणं आहारकाले दिट्ठा । गदो य आवासं । तधेव मज्जिद-जिमिदो पच्छावरण्हे गदो रिसिसमीवं, अभिवादणं च कार्यु भणदि-महरिसि ! ण मे धिती अस्थि तुह पादमूलं अणागतस्स । तेण भणिदं-सागदं वो भद्दमुह ! त्ति । पज्जुवासिदूण य गदो आवासं । बिदियदिवसे य तधेव पुणरवि तं देवकुलियं आढत्तो सयमेव हरिदोवलेवणं पुण्फोवयारं च कादं । आगदो य तावसो । तेण य भणिदो-किमेसा रायपुत्त ! सयमेव महंता उवचिती आढत्ता ? अच्चुवयारो १. पयत्तितं खं० । पयतित्थं मो० । D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436