Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 383
________________ [३०९ परिशिष्टम् [२] ऋषिदत्ताख्यानकम् ॥] दिट्ठो तावसकुमरो परिब्भमंतेण तेण कुमरेण । तईसणेण जाओ तस्स अउव्वो पमोयभरो ॥३०८॥ हरिसाऊरियमणसा तावसकुमरेण पच्चभिन्नाओ। पणमिय सो तप्पुरओ उवविट्ठो अमयसित्तो व्व ॥३०९॥ पुटुं च कुमारेणं भयवं ! तुह पढमजोव्वणस्थस्स । एगागिणो अरन्ने केत्तियकालं वसंतस्स ॥३१०॥ तेण वि भणियं सुंदर ! हरिसेणो एत्थ तावसो आसि !। रिसिदत्ता तङ्ख्या कत्थइ सा परिणिउं नीया ॥३११॥ केण वि कुमरेण रिसी सो जलणं साहिउं गओ सग्गं । अहयं पुण संपत्तो अन्नंतो कुमर ! कइया वि ॥३१२॥ सुन्नमिमं रमणीयं नाउं एत्थेव ताव निवसामि । असमसमाहाणजुओ कुणमाणो नियमऽणुट्ठाणं ॥३१३॥ कुमरेण चिंतियमिणं तावसकुमरं अहं नियच्छंतो । पच्चक्खं रिसिदत्तं नियदइयं चेव पेच्छामि ॥३१४॥ कुमरेण सो भणिओ केणावि हु कारणेण तं भयवं!। अवलोयंतो मन्ने नयणनिमेसं पि विग्घमहं ॥३१५॥ तो जाव वसामि अहं तवोवणे ताव मज्झ पासम्मि । वसियव्वं सुयणु ! तए महापसायं विहेऊण ॥३१६॥ तावसकुमरेणुत्तं तवोहणाणं समं गिहत्थेहिं । केरिसओ संबंधो ?, न संगयं ता इमं कुमर ! ॥३१७॥ चलणेसु निवडिऊणं तं मन्नाविय विणिग्गए कुमरे । सा पावा पव्वाया परिब्भमंती तहिं पत्ता ॥३१८॥ पुट्ठो तावसकुमरो तीए नमिऊण भयवमेगागी। कह कुणसि तवं रन्न [म्मि ] भीसणे पढमतारुन्ने ? ॥३१९॥ तेणावि चिंतियमिमं कइया वि हु सा वि संभवइ एसा । निग्घिणसिरोमणीए जीए निव्वासिया अहयं ॥३२०॥ तो तावसेण भणियं ओसहि-विज्जा-तवाणुभावाओ । पभवइ न किं पि मज्झं गुरूवइ8 कुणंतस्स ॥३२१॥ पुणरवि य तीए भावावगमनिमित्तं पयंपियं मुणिणा। तुममवि भद्देगागिणी कहं भमसि किसि [यका] या य ॥३२२॥ किं सिस्सिणी वि बीया न अस्थि ? कत्तो य आगया इहइं? । तीए वि एसो जइ किंचि तावसो मज्झ विज्जाइ ॥३२३॥ देइ इय चिंतिऊणं भणियं भयवं ! ममावि विज्जाओ। अवसोयणि-तालुग्घाडणीओ विज्जंति विविहाओ ॥३२४॥ D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436