Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[३३३
परिशिष्टम् [३] ऋषिदत्ताकथा ॥]
दध्यौ च निष्फलं नून-मिदं मे क्वास्ति सा प्रिया । अथवेदं वरं चैत्यं, पुरापि प्रियदर्शनम् ॥१५९॥ इत्यादि ध्यायति स्मेर-विस्मयो यावदेषकः । ऋषिदत्तामुनिस्ताव-त्पुष्पाण्यस्मै समर्पयत् ॥१६०॥ प्रियाभ्रमस्पृशा सोऽपि, दृशा पश्यन्नमुं मुदा । पुष्पमालां करात् तस्य, सत्यङ्कारमिवाऽग्रहीत् ॥१६॥ चेतसा चिन्तयामास, मुनिगूढाकृतिस्तदा । प्रतस्थे मत्प्रियो नून-मुद्वोढुमथ रुक्मिणीम् ॥१६२॥ जिनं नत्वा कुमारोऽपि, समादाय सहैव तम् । निजां पटकुटी नीत्वा-ऽऽनर्च वस्त्राऽशनादिभिः ॥१६३॥ पप्रच्छ च कदाऽमुष्मि-स्त्वमायासीर्वने कुतः । तदिदं निजकोदन्तं, निवेदय मुने ! मम ॥१६४॥ कुर्वाण इव दन्तद्यु-ल्लाजैरस्यैव मङ्गलम् । मुनिरप्याख्यदत्रासी-द्धरिषेणो मुनिः पुरा ॥१६५॥ तस्याऽभूदृषिदत्ताख्या, कन्या प्राणैकवल्लभा । तामुद्वाह्य गतः कोऽपि, राजसूनुर्निजं पुरम् ॥१६६॥ प्रविश्य मुनिरप्यग्नौ देवभुवमथाऽऽसदत् । भ्राम भ्रामं भुवमहं, तदैवात्र समागमम् ॥१६७॥ अतिक्रान्तानि वर्षाणि, पञ्च मेऽत्रैव तिष्ठतः । सफलान्यद्य जातानि, कुमार ! तव दर्शनात् ॥१६८॥ कुमारोऽप्याह सानन्दं, मुने ! त्वां पश्यतो मम । दृष्टिर्न तृप्यति स्थूल-स्थलीव जलवृष्टिभिः ॥१६९॥ तेनाप्यूचे भवेद् देव !, कोऽपि कस्यापि हर्षकृत् । रवौ पद्मानि मोदन्ते, शशाङ्के कैरवाणि च ॥१७०॥ सोपरोधमथोवाच, मुनिं हेमरथात्मजः । त्वत्प्रेमशृङ्खलेनैव, बद्धं मेऽस्ति मनोऽधुना ॥१७१॥ ममास्त्यग्रे तु गन्तव्यं, तत्समेहि मया समम् । वलमानस्तु कुर्यास्त्वं, यथा स्वैरमिहाश्रमे ॥१७२॥ अथाह मुनिरत्रार्थे, कर्तव्यो देव ! नाग्रहः । दूषितो राजसंसर्ग, ऋषीणां सर्वथा यतः ॥१७३॥ तं तथाऽभ्यर्थयामास, कुमारः सपरिच्छदः । ऋषिदत्तामुनिर्मेने, सार्द्धमागमनं यथा ॥१७४॥ अथाऽस्ताद्रिशिलाभग्न, इव पक्वफले रवी । तद्रसैरिव सन्ध्याभ्रे, रञ्जिताः सकला दिशः ॥१७५॥
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436