Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[३३१
परिशिष्टम् [३] ऋषिदत्ताकथा ॥]
अथ दण्डसमालम्बि-सूर्पखण्डातपत्रिणीम् । लुप्तकेशशिखोपान्त-बद्धश्रीफलमालिकाम् ॥१२५॥ लम्बमानाऽरिष्टपत्र-स्त्रगालिङ्गितकन्धराम् । मषीलिप्तमुखां चूर्ण-चित्राङ्गीं खरवाहिनीम् ॥१२६॥ पुरस्ताद्वाद्यमानोरु-काहलाशृङ्गडिण्डिमाम् । तां सती भ्रामयामासुः, पुरान्तर्दण्डपाशिकाः ॥१२७॥ कुलकम् ॥ पौराहारवैः कैश्चि-दन्यैर्बुम्बारवोद्धरैः ।। विलोक्यमानां तां निन्यु-दृष्टाः पितृवनावलीम् ॥१२८॥ वारुणीसङ्गतः क्लीब, इव मुक्ताम्बरे रवौ । पतिते जलधौ ध्वान्तः, खलैरिव वितस्तरे ॥१२९॥ एकस्तेषु घृणामुक्तः, स्मर क्रूरे ! स्वदैवतम् । ब्रुवन्नित्यसिना यावत् , प्राहरत्तां सती प्रति ॥१३०॥ तावद्भयभवाऽतुच्छ-मूर्छया पतितां क्षितौ । मत्वा मृतामिति त्यक्त्वा, सत्वरं स्वगृहं ययुः ॥१३१॥ बोधिता पवनैः शीतैः, दृष्ट्वा शून्यं तदास्पदम् । साऽनेशद्वागुरामुक्त-मृगीनाशं चलेक्षणा ॥१३२॥ बिभ्यतीतस्ततो वीक्ष्य, विजनं प्रातरङ्गना । रुरोद रोदसीकुक्षि, पूरयन्ती प्रतिस्वनैः ॥१३३॥ हा ! तात ! चेत् तदानीं त्वां, नाऽमुञ्चं हन्त दुर्मतिः । अभविष्यं कथङ्कार, तदेतद्दुःखभाजनम् ॥१३४॥ यत्कृतं दुःकृतं कर्म, भवता पूर्वजन्मनि । रे ! जीव ! तद्विपाकेन, कलङ्कोऽयं तवाऽभवत् ॥१३५॥ हा ! भर्त्तर्दुःखगर्त्तान्तः-पतितां वृद्धगामिव । पाहि साहसधीर ! स्वां वल्लभां प्रियवत्सल ! ॥१३६॥ विलप्येति तनूकृत्य, शोकं सा दक्षिणोन्मुखी । चचाल मन्दचारेण, पितुराश्रमसम्मुखम् ॥१३७॥ स्वहस्तोप्ततरुश्रेणी-दर्शिताध्वा तपोवनम् । पितुर्जगाम दर्भान-पाट्यमानपदा सती ॥१३८॥ स्मशानं पितुरालोक्य, स्मृत्वा स्नेहं रुरोद च । हा ! तात ! क्वासि दुःखिन्या, देहि मे निजदर्शनम् ॥१३९॥ पुरा पुरमिवेदं मे, पितुरासीत् तपोवनम् । साम्प्रतं दुःखदग्धाया, जातं तद्दहनोपमम् ॥१४०॥ अथ सा मानसे शोकं, स्तोकीकृत्य तदैव च । तपस्विनीव तत्राऽस्थात् , कन्दमूलफलाहतिः ॥१४१॥
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436