Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 420
________________ [ऋषिदत्ताचरित्रसंग्रहः ॥ [अ.क./३/४] २१५-४/८७ [आ.नि./१२६८] १५९-३/४१ ३४६] [त्र] त्राणाशक्तेरापदिसम्बन्धा [थ] थोवाहारो थोवभणिओ, [द] दंसणभट्ठो भट्ठो, दृ8 अब्भुट्ठाणं, ददतु तावदमी विषयाः सुखं, दशशूनासमश्चक्री दानं दुरितनाशाय, दानं प्रियवाक्सहितं, दानं भोगो नाशस्तिस्त्रो दानं प्रियवाक्सहितं, दुज्जणमुहकोदंडा, देवाण दाणवाणं, देहे विमुह्य कुरुषे किमघं द्रव्यस्तवात्मा धनसाधनो न, द्रौपद्या वचनेन केचकशतं, द्वाभ्यां यन्न हरिस्त्रिभिद्विधा धान्यं, त्रिधा मासं, 1 [ध] धनमर्जय काकुत्स्थ ! ध्वान्तं ध्वस्तं समस्तं, [न] न भवति, भवति च न चिरं, न विद्यया केवलया, नरएसु जाइं अइक्खडाई, नरयदुवारनिरंभणनाणेण जाणई भावे, नानुद्योगवता न च प्रवसता निदाधे दाघार्तस्तरलनियधरसोसा( सो) निरीहस्य निधानानि, [आरा.२/४५८] [ ] [ ] [ ] [ ] [ ] [भर्तृ.नी./४३] [ ] [उप.मा./१३८] [ ] [अ.क./५/४] [अ.क./४/४] १२८-१/२३२ १२१-१/१४७ २१७-४/१०८ ११६-१/९६ १९४-३/४४१ २२०-४/१४३ १४२-२/१२४ १९४-३/४३७ २१९-४/१३७ १६५-३/१०५ २१६-४/९७ २१५-४/९१ १७०-३/१६८ १३९-२/९२ १५८-३/२३ [ [ ] ] १४५-२/१५२ १६२-३/७५ [ ] [ ] [ उप.मा./२८०] [शी.कु./४] [र.सं./३०७] [ ] २०१-३/५१९ १४८-२/१९६ २२५-४/१९२ १९८-३/४८६ १५०-२/२१८ २०४-४/१५ १७३-३/२०५ ११४-१/६६ १५८-३/२९ [ ] D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436