Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 425
________________ परिशिष्टम् [५] अज्ञातकर्तृकऋषिदत्ताचरित्रे उद्धृतपाठानामकाराद्यनुक्रमः ॥] [ ३५१ शीलं प्राणभृतां कुलोदयकरं, १९८-३/४८३ शुचि गङ्गामहास्नानं [ ] १९३-३/४३३ शैशवेऽभ्यस्तविद्यानां, [र.वं./१/८] २०४-४/१४ [श्र] श्रूयते यन्न शास्त्रेऽपि, १६५-३/१०६ श्वानचर्मगता गङ्गा, [ ] १४८-२/१९५ 1 [स] संपत्ते जिणभवणे, [उप.र./३/२१९] १३६-२/५३ स एवाऽहं, स एव त्वं, १४४-२/१५० सचित्तदव्वउ(मुज्झण [चै.भा./२०] १३४-२/३४ सन्निधौ निधयस्तस्य [यो.शा./१७१] १५८-३/३० समणस्स णं भगवओ [स्था.९/६९१-६९२सू.] १२८ समणोवासगस्स णं भंते ! [भग.श.८/उ.६/३३१सू.] १४९ समय एव करोति बलाबलं [माघ. ६/४४] ११६-१/९१ सम्मत्तदायगाणं, [सं.प्र./९५१] १२८-१/२३६ सम्मत्तम्मि य लद्धे, [सं.प्र./११५९] १२८-१/२३३ सम्मत्तम्मि य लद्धे, [सं.प्र./९५२] १२८-१/२३४ सम्यक्त्वरत्नान्न परं [ ] १२८-१/२३७ सयं पमज्जणे पुन्नं [ ] १३६-२/६२ सर्पाः पिबन्ति पवनं [ ] १५८-३/२६ सल्लं कामा विसं कामा, [उत्त./९-५३] २१७-४/११४ सव्वभवेसु अस्साया, [ उत्त./१९-७५] २२५-४/१९० सव्वो पुवकयाणं, [सं.सि./११८] १६९-३/१६५ सहसा विदधीत न क्रिया [किराता.] १८३-३/३२४ सा नऽत्थि जाइ-जोणी, [ ] १२३-१/१७० सा प्राज्ञता, या न करोति १४८-२/१९० सा साई, तं पि जलं, [ ] १४८-२/१९७ सारीर-माणसा चेव, [उत्त./१९-४६] २२४-४/१८३ साहू कंतारमहाभएसु, [उप.मा./४१] २१९-४/१३८ साहूण कप्पणिज्जं, [उप.मा./२३९] १४८-२/२०० सीतया दुरपवादभीतया, [ ] १९८-३/४८८ सीलं उत्तमचित्तं, [शी.कु./२] १९८-३/४८४ सीलं धम्मनिहाणं, [शी.कु./३] १९८-३/४८५ D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436