Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 417
________________ परिशिष्टम् [५] अज्ञातकर्तृकऋषिदत्ताचरित्रे उद्धृतपाठानामकाराद्यनुक्रमः ॥] [३४३ कुटिलगतिः कुटिलमतिः १६४-३/९४ कुमुदवनमपश्रि, श्रीमद [माघ.११/६४] १७६-३/२४३ कुसमयसुईण महणं, [सं.प्र./९६२] १२८-१/२३५ कुसुमचयश्शशिरुचयः १८८-३/३७७ कृतज्ञाः कृतकृत्यास्ते, [ ] १९५-३/४६१ केनाऽञ्जितानि नयनानि [ ] १२१-१/१५१ कोकिलानां स्वरो रूपं, २२०-४/१४२ कोहवसट्टे णं भंते ! २२७ कोहो पीइं पणासेइ, [द.वै./८/३८] २२६-४/२०६ कोहो य माणो य [द.वै./८/४०] २२६-४/२०७ क्वचिद् वीणानादः [ ] १८२-३/३१३ [क्ष] क्षत्राणां हय-शास्त्र [ ] १४२-२/१२५ क्षमा खड्गं करे यस्य, २२०-४/१४१ क्षेत्र-वास्तु-धन-धान्य [अ.क./४/५] २१५-४/९२ क्षेत्रेषु नो वपसि यत् [अ.क./४/७] २१५-४/९४ [ख] खणमित्तसुक्खा बहुकालदुक्खा [उत्त.१४-१३] २१८-४/११८ खि( खे)त्तं वत्थं( )) हिरण्णं च [उत्त./१९-१७] २२३-४/१६३ [ग] गंध-ऽक्खय-कुसुमेह, [ ] १५३-२/२५२ गतियुगलमेकोन्मत्त [ ] १८७-३/३६४ गमणे दसमं तु भवे, [उप.र./३/२१८] १३५-२/५२ गर्भवास-नरकादिवेदनाः, [अ.क./६/५] २१६-४/१०४ गर्भस्थं जायमानं, [ ] १६३-३/८१ गवाशनानां स गिरः [ ] १६०-३/५६ गिरिसुय-पुप्फसुयाणं, [उप.मा./२२७] १६०-३/५४ गीतशास्त्रविनोदेन [ ] १८८-३/३७६ गुणिलोगसंगईए, २१९-४/१२९ गुरुरग्निर्द्विजातीनां [ ] १३७-२/७४ गृहकूपी कृपणानां [ ] १४१-२/११५ गोयमा ! जा इत्थी भएण वा [म.नि./२/३/४०३] १९९ ग्रामे वासो, नायको १९०-३/४०० D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436