Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम्
[५] अज्ञातकर्तृकऋषिदत्ताचरित्रे तात्त्विक-उद्धृतपाठानामकाराद्यनुक्रमः ॥
पृ०-उ०/श्लो०
[अ.क./२/५] [आ.नि./१२६६] [ उत्त.१३-३१] [भ.भा./१६७] [ ] [अ.क./६/१] [वै.श./९४]
उद्धृतपाठः
[अ] अङ्गेषु येषु परिमुह्यसि अच्चाहारो न सहइ, अच्चेइ कालो तूरंति राईओ, अच्छिनिमीलनमित्तं, अणंताओ पावरासीओ अत्यल्पकल्पितसुखाय अथिरेण थिरो समलेण अदृष्टे दर्शनोत्कण्ठा, अद्धाणं जो महंतं तु, अद्धाणं जो महंतं तु, अद्याप्यस्ति समुद्रतीरअध्वक्लान्तं प्रतिमुखगतं अनित्यानि शरीराणि, अन्नं रमइ निरिक्खइ, अभूत् प्राची पिङ्गा, अमेध्यभस्त्रा बहुरन्ध्रनिर्यन्अमेध्यमांसाऽस्त्रवसात्मकानि, अम्म ! ताय ! मए भोगा, अर्थानामर्जने दुःखम्
[उत्त./१९-१९] [उत्त./१९-२१]
२१४-४/८१ १५९-३/४० २१८-४/११७ २२५-४/१९१ २२२-४/१५४ २१६-४/१०१ २१६-४/१०० १७८-३/२७३ २२३-४/१६५ २२-४/१६७ २०४-४/१६ १९६-३/४६३ १८२-३/३१५ १६४-३/१०३ १४४-२/१४७
२१४-४/८३ १८४-३/३३२ २२२-४/१५८ १४०/२/१०५
[
]
[
]
[अ.क./२/७] [अ.क.२/४] [उत्त./१९-१२] [ ]

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436