Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 408
________________ ३३४] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततः सप्तर्षियुक्तोऽपि, ऋषिदत्तामहामुनेः । न्यञ्चत्करो नन्तुमिव, समागाद्यामिनीपतिः ॥१७६॥ कृतसान्ध्यविधी प्रीति-गोष्ठीसुखितमानसौ । निन्यतुस्तौ निशामेक-पल्यङ्कतलशायिनौ ॥१७७॥ क्रमेण प्राप कौबेरी, मुदितस्तत्पतिस्ततः । प्रवेशोत्सवमातेने, पौरोत्तम्भिततोरणम् ॥१७८॥ ज्योतिरादिष्टलग्नेऽथ, समृद्धिजितवासवः । ऋषिदत्तापतिर्जज्ञे, तत्पाणिग्रहणोत्सवी ॥१७९॥ तत्रैवाऽस्थापयद्राजा, कुमारं कतिचिद्दिनान् । अन्यदा रुक्मिणी प्राह, पतिं विस्त्रम्भसम्भृता ॥१८०॥ कीदृशी ऋषिदत्ता सा, स्वामिन्नासीत् तपस्विनी । अहल्येव सुरेन्द्रस्य, या ते चित्तमरञ्जयत् ॥१८१॥ साऽश्रुदृष्टिः कुमारोऽपि, तां जगाद सगद्गदम् । विश्वत्रयस्त्रियो मन्ये, तस्याश्चरणरेणवः ॥१८२॥ भवादृशोऽपि जायन्ते, हहा ! तद्विरहे प्रियाः । क्षारकूप्यपि हर्षाय, नीरसे मरुमण्डले ॥१८३॥ लसत्कोपा ततो गोप-दुहिता निजपौरुषम् । सर्वं सहर्षमाचख्यौ, योगिनीप्रेरणादिकम् ॥१८४॥ ऋषिदत्तामुनिश्छन्नं, तत् श्रुत्वा रुक्मिणीवचः । स्वकलङ्काऽपनोदेन, मुमुदे जानकी यथा ॥१८५॥ इति तगिरमाकर्ण्य, कुमारोऽप्यरुणेक्षणः । दधिभाण्डक्षिप्तमुखी, शुनीमिव ततर्ज ताम् ॥१८६॥ धिक् ! त्वां पापीयसी क्रूरां, धिक् ! त्वां तत्प्राणघातिनीम् । ययाहं पातितो दुःख-जलधौ दुष्टचेतसा ॥१८७॥ भवत्याऽऽत्महितं कर्तुं-कामया दुष्टवामया । लोकद्वयविरुद्धं हा !, चेष्टितं नरकातिथि ! ॥१८८॥ निर्भत्स्येति महादुःख-भाराक्रान्तो निरस्य ताम् । कारयित्वा चितां गेहे, यावदुत्थति भूपभूः ॥१८९॥ तावदभ्येत्य कौबेरी-पतिधृत्वाऽथ तं करे । जनाश्च वारयन्ति स्म, परितः साऽश्रुलोचनाः ॥१९०॥ कस्यापि वचसा यावत् , कुमारो न निवर्त्तते । ऋषिदत्तामुनिस्तावद् , द्रुतमेत्य जगाद तम् ॥१९१॥ कुमार ! जगदाधार !, विस्मृतं तव किं नु तत् । तदानीं भवताऽवाचि, यत्समानयता वनात् ॥१९२॥ D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436