Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३३२]
[ऋषिदत्ताचरित्रसंग्रहः ॥ पतिव्रताऽन्यदा दध्या-वहमेकाकिनी वने । कथं स्थाता सुखं मार्ग-कर्कन्धुरिव सर्वदा ॥१४२॥ शीलं च योषितामत्र, परलोके च सिद्धिदम् । केनोपायेन तत्याल्य-मम्लानं माल्यवन्मया ॥१४३॥ आ ! ज्ञातं विद्यते तात-दर्शिता परमौषधी । यत्प्रभाववशान्नारी, नररूपत्वमश्नुते ॥१४४॥ कर्णे पवित्रिकां क्षिप्त्वा, तया च पुंस्त्वमाप्य सा । पूजयन्ती जिनं तस्थौ, सुखेन मुनिवेषभाक् ॥१४५॥ संयतात्मा कुमारोऽपि वल्लभाविरहाकुलः । अस्थान्मुषितसर्वस्व, इव राज्येऽपि शून्यधीः ॥१४६॥ सुलसा कृतकृत्या सा, हताशा जितकासिनी । रुक्मिणी तोषयामास, छागहत्येव चण्डिकाम् ॥१४७॥ अथाभिमानी कौबेरी-पतिर्वाचाटशेखरम् । दूतं संप्रेषयामास, तदा हेमरथम्प्रति ॥१४८॥ दूतोऽपि तत्र गत्वाह, रथमईनभूभृतम् । किमत्र कारणं देव !, यन्नागादत्र तेऽङ्गजः ॥१४९॥ तद्देव ! त्वरयोद्वोढुं , रुक्मिणी प्रेषयात्मजम् । यतो विवेकिनः स्वामिन् !, सज्जनं नावजानते ॥१५०॥ ततोदितमादृत्य, नृपः पुत्रं रहोऽवदत् । दृश्यसे वत्स ! विच्छायः, किं शश्वच्छून्यस्तब्धवत् ॥१५१॥ यदिहापतितं कष्टं, पूर्वदुःकर्मनिर्मितम् । तद्विधूय ध्रुवं धीरा, धूर्याः स्युः सर्वकर्मसु ॥१५२॥ तत्त्वं मदुपरोधेन, कौबेरीपतिनन्दिनीम् । परिणेतुं प्रयाणेन, वत्स ! प्रीणय मन्मनः ॥१५३॥ पितुराज्ञामवज्ञातु-मनभिज्ञतया च सः । चचाल सैन्यभारेण, कम्पयन् पृथिवीतलम् ॥१५४॥ तत्तपोवनमासाद्य, क्रमेण कुमराग्रणीः । ऋषिदत्तामनुस्मृत्य, विषादादित्यचिन्तयत् ॥१५५॥ तद्वनं तदिदं चैत्यं, तत्सरस्तेऽथ पादपाः । यत्राहं स्नेहपूर्णस्तां, पर्यणैषं सुलोचनाम् ॥१५६॥ ममाद्य तदिदं सर्वं, तां विनाऽजनि दुःखदम् । अव्यवस्थस्वभावेन, हा ! किं धातस्त्वया कृतम् ॥१५७॥ शोचन्निति जगामायं, श्रीमन्नाभेयमन्दिरम् । पुस्फोर दक्षिणं चक्षु-स्तदाऽस्य प्रियसूचकम् ॥१५८॥
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436