Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३३०]
[ऋषिदत्ताचरित्रसंग्रहः ॥ तत्तेषां भवती गत्वा, निरागस्त्वं निवेदयेः ।। पीते पयसि मार्जार्या, किं ताड्यः सैरिभाकः ॥१०८॥ वनाहृताया राक्षस्या, वध्वा एव नरेशितुः । इदं च चेष्टितं ज्ञेय-मित्यादिश्य तिरोऽभवत् ॥१०९॥ यदि चास्मिन्नसम्भाव्ये, संशयेत्पृथिवीपतिः । तदद्य कौतुकमिदं, स्वयमेव विभाव्यताम् ॥११०॥ ततो विसृज्य तां राजा, तस्यां निशि निजान्तिके । स्वीयमशाययत् पुत्रं, चरांश्चोप वधूं न्यधात् ॥१११॥ दध्यौ कुमारोऽनुन्मील-न्निद्रमुन्मुद्रिताऽरतिः । अद्य मद्वल्लभादोषो, ध्रुवमाविर्भविष्यति ॥११२॥ एकतो जनकादेशो-ऽनुल्लद्ध्योऽयं ममापतत् । अन्यतश्च प्रियादुःखं, तदिदं सङ्कटं महत् ॥११३॥ इतश्च सुलसा चित्तकालुष्यात् तत्तथाऽकरोत् । चरैः प्रातस्तथाभूतां, वधूं राजा ददर्श च ॥११४॥ अथ निर्भर्त्सयामास, सुतं कोपपरो नृपः । जानन्नपि प्रियां जातु-धानी धाम्नि दधासि रे ! ॥११५॥ रे ! रे ! क्रूर ! दुराचार ! मुञ्चाग्रं राक्षसीपते ! । त्वया कुन्देन्दुसंकाशं, कलङ्कितमिदं कुलम् ॥११६॥ नत्वा प्राह कुमारोऽपि, तस्यामिदमसम्भवि । मा कुपः किन्तु दुष्टस्य, कृत्यं जानीहि कस्यचित् ॥११७॥ कोपाटोपस्फटाभीमो, भूभुजङ्गोऽब्रवीत् पुनः । यदि प्रत्येषि नो मूढ !, तदा गत्वा विलोकय ॥११८॥ कुमारोऽपि नृपादेशा-न्मन्दीभूतमुखच्छविः ।। गत्वा म्लानमुखीं भार्यां, दृष्ट्वा मधुरमब्रवीत् ॥११९॥ कर्मण्युपस्थिते प्राच्ये, सुवाणि ! करवाणि किम् । त्वामाह राक्षसी काचिद् , योगिनी नृपतेः पुरः ॥१२०॥ स्वयं च तादृशीं प्रात-रद्य त्वां दृष्टवांश्चरैः ।। न जाने किमतः कर्म-वशतस्ते भविष्यति ॥१२१॥ अथो महीपतिर्दूरं, मत्सरच्छन्नमानसः । निहन्तुं वधकेभ्यस्तां, केशैराकृष्य दत्तवान् ॥१२२॥ आदिदेश च दुष्टैषा, भ्रामं भ्रामं पुरेऽखिले । नीत्वा पितृवने मार्या, भवद्भिर्दुष्टराक्षसी ॥१२३॥ नृपात्मजोऽपि तहुःखा-निर्मिमाणः स्वघातिताम् । नियन्त्र्य स्थापितः पित्रा, गलद्बाष्पविलोचनः ॥१२४॥
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436