Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[३१९
परिशिष्टम् [२] ऋषिदत्ताख्यानकम् ॥]
संचलिओ भत्तीए वंदणवडियाए सहरिसो राया। काउं पयाहिणतियं उवविट्ठो रइय करकमले ॥४७४॥ गुरुणा वि हु पारद्धा जलहरगंभीरसुस्सररवेण । भवियाणं बोहत्थं धम्मकहा धम्मबुद्धीए ॥४७५॥ पंचिंदियत्तणं माणुसत्तणं आरिए जणे सुकुलं । साहुसमागम सुणणा सद्दहणाऽऽरोग पव्वज्जा ॥४७६॥ इय एवं भो भव्वा ! सुदुल्लहो एरिसो गुणकलावो । ता पाविय सामग्गि जिणधम्मे उज्जमं कुणह ॥४७७॥ एत्थंतरम्मि भवभमणभीयहियएण धम्मरसिएण। सिवसोक्खलालसेणं मुणिनाहो पुच्छिओ रन्ना ॥४७८॥ भयवं चउगइरूवे भमइ जिओ केण भीमभवगहणे? । सासयसोक्खे वच्चइ केण व कुम्मेण विहुयमलो? ॥४७९॥ तो मुणिवइणा भणियं आयन्नसु भद्द ! अवहिओ होउं ।
हिंडइ भवम्मि जीवो कम्मेणऽटुप्पयारेण ॥४८०॥ तं च इमं- नाणस्स दंसणस्स [य] आवरणं वेयणीय मोहणियं ।
आउय नाम गोयं तहंतरायं च कम्ममिमं ॥४८१॥ पंच नव दोन्नि अट्ठावीसं चउरो तहेव बायाला । दोन्नि य पंच य भणिया पयडीओ उत्तरा चेव ॥४८२॥ बंघस्स मिच्छ-अविरइ-कसाय-जोगा य हेयवो चउरो । पंच दुवालस पणुवीस पनरस कमेण भेया सिं ॥४८३॥
आभिग्गहियमणाभिग्गहं च तह अभिनिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पंचहा एवं ॥४८४॥ बारसविहा अविरई मण-इंदियअनियमो छकायवहो । सोलस नव य कसाया पणुवीसं पन्नरस जोगा ॥४८५॥ सामन्नेणं एए विसेसओ बंधहेउणो तस्स । नाणपडणीययाई पइकम्मं सुत्तओ णेया ॥४८६॥ तत्थ वि आरंभेणं गरुएण परिग्गहेण पावेण । कुणिमाहारेणं अहमरूवपंचिदियवहेणं ॥४८७॥ निव्वत्तियनरयाऊ जीवा गुरुकम्मभारिया नरए । निवडंति सरणरहिया जलम्मि अयगोलउ व्व अहे ॥४८८॥ तत्थ य छिंदण-भिंदण-उक्कत्तण-दहण-दंभणाईयं । विसहति तिव्ववियणं तेत्तीसं सागरा जाव ॥४८९॥ तत्तो वि य उव्वट्टा जीवा तिरिएसु जंति विविहेसु । मायाबहुला बहुकवडकूडपरवंचणुज्जुत्ता ॥४९०॥
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436