Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 395
________________ [३२१ परिशिष्टम् [२] ऋषिदत्ताख्यानकम् ॥] तो सव्वकम्मविगमे सरूवलाभम्मि निच्चओ जीवो । सासयसोक्खे मोक्खे अणाइनिहणं वसइ कालं ॥५०७॥ सो तम्मि निराबाहो केवलवरनाण-दंसणपईवो । अणुभवमाणो निवसइ निरुवमसोक्खं जओ भणियं ॥५०८॥ न वि अस्थि माणुसाणं तं सोक्खं न वि य सव्वदेवाणं । जं सोक्खं सिद्धाणं अव्वाबाहं उवगयाणं ॥५०९॥ जह नाम कोइ मेच्छो नयरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं उवमाए तहिं असंतीए ॥५१०॥ इय सिद्धाणं सोक्खं अणोवमं नत्थि तस्स ओवम्म । किंचि विसेसेणेत्तो सारिक्खमिणं सुणह वोच्छं ॥५११॥ जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोइ । तन्हा-छुहाविमुक्को अच्छेज्ज जहा अमयतित्तो ॥५१२॥ इय सव्वकालतित्ता अउलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं चिटुंति सुही सुहं पत्ता ॥५१३॥ इय सोउं उवएसं सवणसुहामयपवाहसारिच्छं । भवभयसंभंतो भणइ भूवई भव्वपरिणामो ॥५१४॥ भयवं ! जं तुब्भे भणह भीमभवभयमिमेसि भव्वाणं । भवभयभीयाणं तत्थ विब्भमो मह मणे नत्थि ॥५१५॥ ता एयं मणुयभवं सफलं काहामि तुम्ह पासम्मि । पडिवज्जिय पव्वज्जं काऊणं रज्जसुत्थत्तं ॥५१६॥ एत्थंतरम्मि मत्थयनिहित्तकरकोससंपुडा देवी । रिसिदत्ता मुणिनाहं परिपुच्छइ पउरपच्चक्खं ॥५१७॥ भयवं ! रक्खसिवाओ मह जाओ केण कम्मुणा ? कहह । नाऊणऽइसयनाणेण कोउयं मज्झ अइगरुयं ॥५१८॥ तो पारद्धो कहिउँ भद्दजसो गणहरो मिउगिराए । अवहियचित्ता होउं खणमेक्कं सुणसु तं भद्दे ! ॥५१९॥ अत्थि इह जंबुदीवे नयरं गंगाउ मणभिरामं । चित्तमिमं जं न तयं कयाइ विसमक्खपरिभुत्तं ॥५२०॥ तं पालइ नरनाहो अरिवग्गकुरंगसंहरणवाहो । नामेण गंगदत्तो रिवुगयघडदलणथिरसत्तो ॥५२१॥ सव्वंतेउरसारा गंगा नामेण तस्स पियभज्जा । नामेण गंगसेणा तस्स सुया सव्वगुणदइया ॥५२२॥ चंदजससाणीए पासे तीए जिणिंदपन्नत्तो। पत्तो धम्मो सा तं परिपालइ सुद्धपरिणामा ॥५२३॥ D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436