Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३२४]
[ ऋषिदत्ताचरित्रसंग्रहः ॥
,
अपांसुलाललामेव, वासुला तस्य वल्लभा । मेरुरिव सासूत, रुक्मिणीं कल्पवल्लरीम् ॥६॥ अथ यौवनमारूढां, तां ज्ञात्वा योग्यसङ्गमात् । अदत्त कनकरथ कुमाराय नरेश्वरः ॥७॥ तामुद्वोढुमथाऽचालीत् कुमारः पितुराज्ञया । कुर्वाणः पथि सीमाल-भूपान् स्वाज्ञावशंवदान् ॥८॥ असूर्यम्पश्यां भूपाल - वल्लभामिव स क्रमात् । प्रापदेकामरण्यानीं, छन्नामुन्नतपादपैः ॥९॥ अथ पाथोदिदृक्षायै, प्राक्प्रस्थापितसेवकाः । कुमारमूचुरागत्य, समासीनं तरोस्तले ॥१०॥ देव ! युष्माकमादेशाद्, दूरभूमिं गता वयम् । क्षमामुखमिवाऽद्राक्ष्मः, सरः पङ्कजसङ्कुलम् ॥११॥ यावद् व्रजामस्तत्तीरं, तावत्तत्र वनाश्रमे । अपश्यामः कनीं काञ्चिद्, दोलाखेलनलालसाम् ॥१२॥ सहसाऽस्मानथालोक्य, सापि दूरं पलायिता । अलक्षिता खेचरीव, तरुपाल्यामलीयत ॥१३॥ गवेषितापि ह्यस्माभिः, कानने सा शुभानना । नैवाऽदर्शि पुनश्चित्र-वल्लरीव दरिद्रिभिः ॥१४॥ तदाकर्ण्य कुमारोऽपि, शिखीव घनगर्जितम् । प्रहृष्टः सह तैरेवा - ऽचलत् तद्दर्शिताध्वना ॥१५॥ प्राप्तश्चतवनं लीन - स्तदन्तश्च कुरङ्गवत् । कुमारो विस्मयस्मेर - स्तरलाक्षीं ददर्श ताम् ॥ १६ ॥ मुनिशापपरिभ्रष्टा, नूनमेषा सुराङ्गना । मरौ कल्पलतेवेदृक्, स्त्रीरत्नं भूतले कुतः ॥ १७॥ इत्थं तद्रूपमूढात्मा, यावदास्ते नृपाङ्गभूः । तावदाकर्ण्य सा सैन्य - तुमुलं प्रपलायिता ॥ १८ ॥ सैन्यमावास्य तत्रैव, सरस्तीरे द्रुमालिषु । कुमारोऽपि स्मरावेश- परो बभ्राम तद्वनम् ॥१९॥ तामपश्यन् गतो दूरं, कुमारस्तरलाशयः । चैत्यमेकमथैक्षिष्ट, पुरस्तात् तुङ्गतोरणम् ॥२०॥ नूनमस्मिन् कुरङ्गाक्षी, सापि रम्या भविष्यति । ध्यात्वेति नृपतेः सूनुः, प्रविवेश तदन्तरे ॥२१॥ नाभेयप्रतिमां तत्र, धन्यम्मन्यो विलोक्य सः । अचिन्तितफलं वन्य- पुष्यैर्यावदपूजयत् ॥२२॥
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436