Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 399
________________ परिशिष्टम् [ ३ ] ऋषिदत्ताकथा ॥ ] ज्योत्स्नयेव शशी तावत्, तया बालिकया युतः । तत्र स्फारजटाभारो, वृद्धो मुनिरुपागमत् ॥२३॥ इन्द्रोऽसौ किमु वा चन्द्रः, साक्षादथ मनोभवः । निध्यायन्ती राजसूनु - मिति दध्यौ मुनेः सुता ॥ २४॥ कुमारोऽपि नमस्कृत्य, जिनं विस्मितमानसः । नमश्चक्रे मुनिं सोऽपि, चिरं जीवेत्यथाशिषत् ॥ २५ ॥ पप्रच्छ च कुलं किं नाम चाख्याहि मत्पुरः । मागधोऽथ कुमारस्य, सर्वमस्मै न्यवेदयत् ॥२६॥ कुमारोऽपि दृशौ कन्या - मुखचन्द्रे चकोरवत् । मुनिमाह कनी केयं, किं चैत्यं को भवानिह ॥२७॥ मुनिरूचे ततो वत्स !, महतीयं कथानिका । पूजां कृत्वा यावदेमि, तावत्तिष्ठ त्वमत्र भोः ॥ २८ ॥ तथेत्युक्त्वा समासीने, कुमारे मण्डपान्तरे । तया सह प्रविश्यान्त - र्देवपूजां व्यधान्मुनिः ॥२९॥ कुमारस्तां कुमारी तं, वलितग्रीवमुत्सुकम् । धवलैर्लोचनैर्लोलै-रीक्षाञ्चक्रे मुहुर्मुहुः ॥३०॥ विहारस्योत्तरेणाथ, मुनिर्नीत्वा निजोटजे । कुमारमर्घपाद्याद्यै-रचित्वा चेत्थमाख्यत ॥३१॥ वत्सास्ते नगरी रम्या, सञ्ज्ञिता मन्त्रितावती । पालयामास तां श्रीमान्, हरिषेणो धराधवः ॥३२॥ तस्य चाऽभूद्यथार्थाख्या, वल्लभा प्रियदर्शना । अभूदजितसेनाख्यः, पुत्रस्तत्कुक्षिसम्भवः ॥३३॥ वाहालीतोऽन्यदा भूमि- जानि शूकलवाजिना । आनिन्ये काननावन्या - ममुष्यामपहृत्य सः ॥३४॥ अतिदक्षतया प्लक्ष - प्रालम्बं प्रावलम्ब्य सः । गच्छतोऽपि द्रुतं वाहाद्, वनमेतदवातरत् ॥३५॥ पुरस्सरेऽत्र कासारे, प्रक्षालितमुखो नृपः । ननाम तापसं विश्व-भूतिनामकमुच्चकैः ॥ ३६ ॥ सोऽपि कच्छमहाकच्छ - वंशकेतुर्महामुनिः । श्रिये जिनस्ते नाभेय, इत्याशिषमवोचत ॥३७॥ अन्योऽन्यं कुशलोदन्तं, यावत्तावूचतुः सुखम् । तावदाविर्बभूवेह, वने सांराविणं महत् ॥३८॥ किमेतदिति साकूत-मूचुराश्रमवासिनः । ममानुपदमार्गेण, नूनं मत्सैन्यमागमत् ॥३९॥ D:\chandan/new/datta-p/pm5\2nd proof [ ३२५

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436