Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३१०]
[ऋषिदत्ताचरित्रसंग्रहः ॥ तो तं मज्झ पयच्छसु अहं तु तुह देमि अप्पणिज्जाओ। मुणिणा भणियं विज्जाण केरिसं तुज्झ माहप्पं ? ॥३२५॥ तीए अमुणंतीए तच्चं सव् पयासियं तस्स । जह कावेरिपुरीओ पत्ता रहमद्दणपुरम्मि ॥३२६॥ जह कुमरपिययमाए रक्खसिवायं पुरम्मि पयडेउं । कुमरपियं माराविय कुमरेण समं समायाया ॥३२७॥ रुप्पिणिपरिणयणत्थं इमो मए चेव चालिओ कुमरो । एयं मह विज्जाणं माहप्पं तावसकुमार ! ॥३२८॥ मुणिणा भणियं कज्जं न मज्झमेयाहिं पावविज्जाहिं। इय भणियम्मि निरासा सट्टाणं सा गया पावा ॥३२९॥ एत्थंतरम्मि भाणू अस्थमणमिसेण दुयमइक्कंतो। पव्वाइयाए तीसे कुचेट्ठियं दद्रुमचयंतो ॥३३०॥ कुमरो वि सुइरमब्भत्थिओ वि किं नाऽऽगओ कुमारमुणी ? । इय भावितो पुणरवि तस्स सयासम्मि संपतो ॥३३१॥ पेच्छड झाणारूढं झाणसमत्तीए गरुयविणएणं । अब्भत्थिऊण नीओ नियसेन्ने तावसकुमारो ॥३३२॥ पच्चासन्ने रयणीए दो वि सयणेसु तावस-कुमारा । ससिणेहसंकहासुहियमाणसा तत्थ परिवसिया ॥३३३॥ भणियं तावसकुमरेण कुमर ! किर केरिसाऽऽसि रिसिदत्ता ? । जीए कए परितम्मसि तुममेवं निब्भरसिणेहो ॥३३४॥ कुमरेणुत्तं तीए वन्निज्जइ किर किमेगजीहाए ? । सा जेण पयावइणा गुणमइया चेव निम्मविया ॥३३५॥ रूवं रइरूवनिभं लायन्नं गिरिसुयाए अब्भहियं । सुंदेरं देवीण वि न दीसए तारिसं मित्त ! ॥३३६॥ अवरे वि महुरभासण-दाण-दया-विणयपमुहगुणनिवहा । जोइज्जंता वि जणे दीसंति न अन्ननारीणं ॥३३७॥ तीए सह सरसजंपिय-उवगूहिय-ललियसुरयरमियाई । सुमरंतस्स न विदलइ मह हिययं वज्जनिम्मवियं ? ॥३३८॥ किंतु मह तुज्झ पासे मणयं संपज्जए सुहं मित्त ! । इयरह भुयणमसेसं विसं व मन्नामि तीए विणा ॥३३९॥ किं बहुणा? दहदियहे रयणनिहिं दंसिऊण तं दइयं । उद्दालिऊण विहिणा विडंबिओ किं करेमि अहं ? ॥३४०॥
१. तत्त्वम्-खं० टिप्पणी।
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436