Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[३११
परिशिष्टम् [२] ऋषिदत्ताख्यानकम् ॥]
भणियं मुणिणा सुंदर ! मा तम्मसु एत्तियं कए तीसे । अवहरियं जं विहिणा सोयंति तयं न सप्पुरिसा ॥३४१॥ इय एवं जाव तहिं परोप्परं हंति तेसिमालावा । ताव पहाया रयणी समागया मंतिणो तत्थ ॥३४२॥ भणियं च कुमर ! दिज्जउ पयाणयं बहु विलंबियं एत्थ । पुणरवि य नियत्तेहिं एस मुणी एत्थ दृट्ठव्वो ॥३४३॥ भणियं च कुमारेणं जइ एस मुणी मए समं चलइ। ता होइ पयाणयमिहरहा उ मह नियमओ नत्थि ॥३४४॥ इय कुमरनिच्छयं जाणिऊण तह कहवि तावसकुमारो । भणिओ मंतीहिं जहा संचलिओ सह कुमारेण ॥३४५॥ कावेरीए पुरीए अणवरयपयाणएहिं कणगरहो । संपत्तो तप्पहुणा पवेसिओ परमभूईए ॥३४६॥ परिवाराइपरिगओ समप्पिओ तस्स पवरपासाओ। तो जोइसियविसोहियसुहकरण-मुहत्त-लग्गम्मि ॥३४७॥ मंगलतूररवेणं नच्चिरवरविलयसत्थसुहएणं । वित्तं पाणिग्गहणं सह कुमरेणं कुमारीए ॥३४८॥ तत्थेव ठिओ कइय वि दिणाणि कुमरो सुहेण ससुरकुले । समयं तावसकुमरेण विविहसंगयविणोएण ॥३४९॥ अह अन्नया य सो रुप्पिणीए संजायपोढपणयाए । भणिओ सा केरिसिया रिसिकन्ना कहसु रिसिदत्ता ? ॥३५०॥ जीए तुममंतराले वसीकओ आसि मं विमोत्तूण । तेणुत्तं जइ तीए का वि समा दीसए नारी ॥३५१॥ ता तुज्झ पिए ! साहेमि इहरहा कह णु तीरए कहिउं ? । किं बहुणा ? तारिसिया न लब्भए मंदपुन्नेहिं ॥३५२॥ विहिणो वसेण तीए हत्थुत्तिन्नाए जणयवयणाओ। तुज्झ पिए ! परिणयणत्थमागओ मुणसु सच्चमिमं ॥३५३॥ तो रिसिदत्ताअणुकूलकम्मपरिणइवसेण तीयुत्तं । पिययम ! तुमं न जाणसि जहा मए एत्थ आणीओ ॥३५४॥ कहमिव ? तीए सव्वो वि वइयरो साहिओ सुणंताणं । कणगरह-तावसाणं गुरुविम्हयमुव्वहंताणं ॥३५५॥ चिंतियमिसिदत्ताए विहियमिमं सोहणं जमेयाए । पच्चक्खं दोण्हं पि हु महलीयकलंकमवणीयं ॥३५६॥
१. समगया-प्रतौ।
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436