Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 366
________________ २९२] [ऋषिदत्ताचरित्रसंग्रहः ॥ जाणावेमि सपणयं ? उयाह कुलदेवयं पसन्नमणो । आराहेउं पुच्छामि वंछियं ? सा सयं कहिही ॥२२॥ एवं दुहियाचिंतासमुद्दवसणम्मि निवडिओ राया। अहवा मूलाओ चेव होइ दुहदाइया नारी ॥२३॥ एवं नाऊण विसन्नमाणसं नरवई सुमइनामा । मंती पुच्छइ उव्विग्गमाणसा देव ! किं तुब्भे ॥२४॥ तत्तो कहियं रन्ना कुमरीवरलाभसंभवं दुक्खं । तेणुत्तं होसु थिरो कयाइ लद्धोऽणुरूववरो ॥२५॥ जेण मएऽईयदिणे निसुओ तक्कुयजणेण गिज्जंतो। हेमरहरायतणओ कणगरहो नाम कुमरवरो ॥२६॥ चाई सूरो दक्खिन्नमंदिरं सीलवं कलानिउणो । ता तस्स देसु जुज्जउ सीहकिसोरेण सह सीही ॥२७॥ रन्ना भणियं जइ एवमेत्थ कज्जम्मि ता तुमं चेव । सिग्धं वच्चसु चिंताभारं अवणेसु मह एयं ॥२८॥ एवं वुत्तो मंती पसत्थदिवसम्मि पत्थिओ तत्थ । पत्थुयरायपओयणपसाहणत्थं समणुपत्तो ॥२९॥ दिवो य गोरवेणं मंती हेमरहनरवरिंदेण । भणियं च तेण सविणयमागमणपओयणं रन्नो ॥३०॥ देव ! मह सामिसालो तुमए सद्धि समीहए काउं । आजम्ममेव संगममणुरूवाऽवच्चजोयणओ ॥३१॥ जओ भणियं- इयरह वि सिणेहो सज्जणाण जाओ जणेइ संतोसं । किं पुण अवच्चसंबंधबद्धमूलो महाराय ! ॥३२॥ ता जइ कुलाणुरूवं वयाणुरूवं च महसि वा मेति । ता किज्जउ मह वयणं पडउ घयं सूयमज्झम्मि ॥३३॥ ताहे हेमरहेणं कणयरहो पेसिओ सह बलेण।। गच्छंतो संपत्तो अरिदमणनिवस्स विसयम्मि ॥३४॥ अरिदमणेणं कुमरो भणाविओ वज्जिऊण मह विसयं । वच्चसु होसु व सज्जो मए समं समरसंरंभे ॥३५॥ कुमरो वि फरुसवयणेण तेण धणियं मणम्मि परिकुविओ। कंडारिओ व्व सीहो सामरिसं भणिउमाढत्तो ॥३६॥ रायपहेणं गंतुं न लब्भए केरिसो इमो नाओ?। न मुयामि रायमग्गं आगच्छसु जुज्झसज्जो हं ॥३७॥ तं सोऊणं अरिदमणनरवई नियबलेण परियरिओ । जुज्झेण संपलग्गो समं कुमारेण समरम्मि ॥३८॥ D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436