Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 369
________________ [२९५ परिशिष्टम् [२] ऋषिदत्ताख्यानकम् ॥] सुरवइसावादुत्तोलियं व सग्गंगणा [ पुढवि ] वासं । रमणीयवणे रमणत्थमागयं नायकन्नं व ॥७२॥ उज्जाणनिवासिणिदेवयं व सुंदरसरोवरसिरिं व । तत्थतवोवणलच्छि व ललियविज्जाहरसुयं व ॥७३॥ तीए य रूव-लायन्नपुन्नतारुन्नमणभवणो । जा नियइ तयं निष्फंदलोयणो वणलयंतरिओ ॥७४॥ ताव सहस त्ति निप्पुन्नपुरिससंपत्तभवणलच्छि व्व । कत्थ वि गया न नज्जइ सपिवासस्स वि कुमारस्स ॥७५॥ तत्तो तट्ठाणाओ अट्ठेउं विसइ देवकुलियाए। दिट्ठो य तत्थ कुमरेण मणहरो तावसो एंतो ॥७६॥ सणियमहामहदिट्ठी जराए जज्जरियसिढिलसव्वंगो। सारयससहरनिप्पंकपलियसंपुनपुन्नतणू ॥७७॥ उब्बद्धजडाजूडो पभूयफल-पुप्फसिरिसमाउत्तो । सउणसमस्सियमुत्ती पच्चक्खो कप्परुक्खो व्व ॥७८॥ निब्भिच्चसमुद्धूलियदेहो सरयब्भ [ सरिस ] भूईए । नं नज्जइ सव्वंगं समस्सिओ पुन्नलच्छीए ॥७९॥ विप्फुरियासमसत्ती रवि व्व पयडियपयत्थसब्भावो । सुहसोमयाए भवणं अमयकरो सारयससि व्व ॥८॥ पालियनियमज्जाओ बहुसत्तसमस्सिओ जलनिहि व्व । मेरु व्व गरुयमुत्ती गिरिपवरो लोयमज्झत्थो ॥८१॥ पच्चासन्ने पत्तो सहसा अब्भुट्ठिओ कुमारेण । पणमिय पाए भणियं भयवं ! वड्ढउ तवो तुज्झ ॥८२॥ सुहभागी होसु तुम कुमार ! दाऊणमेवमासीसं । उवविठ्ठो वित्थारियसियपउमे रायहंसो व्व ॥८३॥ कुमरो वि हु तप्पुरओ पवित्तपउमासणे समासीणो । पुट्ठो य तावसेणं कुमार ! कत्तो तुहागमणं ? ॥८४॥ कत्थ वि किर गंतव्वं? इय पुढे तेण पणइपवणेणं । सव्वो नियवुत्तंतो कहिओ कणगरहकुमरेण ॥८५॥ तो तावसेण भणियं वट्टइ देवच्चणस्स मह वेला । इय जंपियम्मि मुणिणा पणमित्तु समुट्ठिओ कुमरो ॥८६॥ तं चेव कन्नयं नियइ निद्धनयणेहिं तरुलयंतरिओ। पेच्छइ भक्खंतिं वणफलाणि सह तावसेण तयं ॥८७॥ खणदिट्ठनट्ठरूवं एवं तं पइदिणं पि पेच्छंतो । अच्चणियं कुणमाणो निरंतरं देवकुलियाए ॥८८॥ D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436