Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
२९४]
[ऋषिदत्ताचरित्रसंग्रहः ॥ महईए वेलाए समागया पुच्छिया कुमारेण । कालविलंबो तुम्हाण किंनिमित्तो इमो जाओ ॥५५॥ एवं ते परिपुट्ठा नीरन्नेसयनरा निवेइंति । कुमरम्हे ताव गया तुह पासाओ तुरियगमणा ॥५६॥ जलजोयणस्थमेत्तो जोयणमेत्ते सरोवरं दिटुं ! । बहुतरुवरसंकिन्नं तप्पेरंतेसु वणमेगं ॥५७॥ तीरम्मि देवकुलिया अवरं पि हु कुमर ! दिट्ठमच्छरियं । अंदोलंती वडपायवम्मि कन्ना सुतारन्ना ॥५८॥ तीए रूवऽक्खित्ता पेच्छंता तं ठिया वणंतरिया । सा वि हु खणंतरेणं विज्जु व्व अदंसणीहूया ॥५९॥ पुरओ जा वच्चामो ता तीए कुमर ! देवकुलियाए । फल-पुप्फ-कंदहत्थो संपत्तो तावसो एगो ॥६०॥ सा वि हु बाला सह तावसेण कंदाइयं तमाहारं । आहारेउं कत्थइ सहस त्ति अदंसणं पत्ता ॥१॥ तत्तो वयं वलेउं समागया कुमर ! तुज्झ पासम्मि । एयं विलंबकारणमावन्नं तत्थ अम्हाणं ॥१२॥ बीयम्मि दिणे कुमरो पयाणढक्कं दवाविउं सिबिरे। तुरयारूढो वेगेण तत्थ पुरिसेहिं सह पत्तो ॥६३॥ दिटुं तहेव सुसिणिद्धपत्तसहिएहिं सुहयफलएहिं । संतावहरेहि समस्सियाण वित्थिन्नसाहेहिं ॥६४॥ सुयणेहिं व नाणाविहतरुवरनिवहेहिं जणियसंतोसं । नंदणवणमिव सग्गम्मि नयण-मणहरणमुज्जाणं ॥६५॥ तस्स य मज्झम्मि सरं बाहुलयाहिं व नीरलहरीहिं । आलिंगड़ व्व कुमरं समागयं जं सिणेहेण ॥६६॥ निम्मलदलहत्थाहिं नलिणीविलयाहिं भवणपत्तस्स । अग्धं व जं पयच्छइ सररुहविसरं कुमारस्स ॥६७॥ कलहंस-कुरर-सारस-कारंडवमहुरमणहररवेण । सुहसागयं व पुच्छइ कुमारस्स गिहागयस्स सयं ॥६८॥ महुपाणरत्तमहुयरसुमहुररुणझुणियसुंदररवेण। जं गायइ व्व कुमरस्स गुणगणं जायगुरुहरिसं ॥६९॥ तीरम्मि देवकुलियं नियइ सुतारं नहंगणसिरिं व । समयरमुहं सकन्नं सतुलं कुंभाभिरामं च ॥७०॥ पच्चासन्ने वडपायवम्मि अंदोलयम्मि कीलंतिं । पेच्छड़ तहेव पुरिसेहिं वन्नियं कन्नयं एगं ॥७१॥
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436