Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 345
________________ परिशिष्टम् [१] इसिदत्ताकहा ॥] [२७१ ममं च रक्खसप्पहरविधुरं लक्खेदूणं अदिसिणेहक्कंतहिदयाओ तक्खणुज्झिदभयाओ चत्तारि मम पत्तीओ खग्गखेडयहत्थगदाओ रक्खसवधाय समुद्धाइदाओ, तं जधा-पभावदी, हेमयसा, सोदामणी, हेममाला य । रक्खिदाओ य मे अभिपडतीओ । वारिदाओ य मया णिट्टरभिउडीए वायाए य-अलं, णारहध अभिपडिएं । ण य एक्को बहुसु घेप्पदि । ण वा हं इत्थिसत्थपरित्ताइदो भवामि । ततो मम वयणेणं उवसंताओ । अहमवि य जुज्झमाणो गाढप्पहारपीणबंधणोसुंभणेसु करणेसु य मच्छु (? च्छ )वत्तभुयंगविक्कीलिदादीसु बहुसु खेदविदो सहसा अतिबलवगरक्खसेणं विसमग्गहगहिदो अ(? उ)क्खित्तो हं । णभतलेणं सरसभं(? भसं) तेण हीरिदं पयत्तो । विसण्णाओ य मे पियाओ रायरिसी य । कलकलाविदं च वणोगसेहिं । मए य सो अदूरुप्पतितो संवेल्लिदोद्धमुट्टिणा पहदो सिरम्मि करदंडघादेणं । तेण य पहारेण वज्जगरुएण सहसा णिमिल्लाविदो णयणाई । सिढिलिदभलंतगत्तो य मुक्कगदिपदारो धस त्ति धरणीतले पडिदो । मुक्को य तेण अहयं अवणिदलगदेणं । ण य मे तधागदस्स पुणो पहरिदं जणं (?) खत्तधम्मं ।। सो य मुच्छावसणिमिल्लिदच्छो सुचिरं महिदले परिघोलिदूणं ताधे य लद्धचेतो, रसिदूण वीसरेणं सरेण, उप्पदिदूण णभेणं खणण अहंवणं पत्तो । जयाविदो य अहं भीदा सत्थेहिं ऊसिदहत्थेहिं वणरिसीहिं णिययपरियणेण य । दिट्ठा य अम्हहिं सा रक्खसभुया पुरा जम्मि समए छिण्णा तम्मि समए सजलजलधरसिहरसंकासा अदिप्पमाणा य आसि, पच्छा पुण कणगवण्णा संखित्ता पयदिपुरिसप्पमाणा जादा । सविम्हिदमणा संवुत्ता मो। मलिदा य मे पियासु रक्खसपहरा । ण्हादो य मि विधिणा सव्वरसोसधीसु, गहिदवत्थालंकारविलेवणो भरद्दायसमीवे णिसण्णो हं। उवति (?त्थि )ता य एदम्मि देस-काले अम्हेसु उम्मुहेसु दीसमाणा अम्ह समीवे भाणुयस-भाणुवेगा दुवे चारणसमणा । ते य सव्वजगजीवबंधवे बंधवे इव दटुं तेसिं [अ]भुग्गदा मो विणयेण य अभिणंदिदा । वंदिदा य मे सबंधुवग्गेणं तिपदाहिणं । मुणिणा भरद्दाएण वि ससीसगणसहिदेणं अग्घेण पडिच्छिदा वंदिया य घणविणयजुत्तेणं । असोगवरपादवस्स अधे विधिणा इरियादिपडिक्कंता पडिलेहेत्तुं पुढविसिलापट्टएसु णिसण्णा मुत्तिमंता इव सग्ग-मोक्खा । ततो हं सपरिवारो तेसिं पादमूले सुसीदले णिसण्णो सहससुरेणं ससीससहितेणं । अदिहरिसितेण य मया पुणो भणिदं-सुस्सागदं महरिसीणं । अहो ! भगवंतेहिं दंसणेणं अप्पाइता मो । तहेव अभित्थुदा भरद्दाएणं-सुस्सागदं दुक्करकारगाणं ति । पुच्छिदा य भो-भगवं ! के-दूरादो इहागदा ? तेहिं भणिदं-अम्हे विज्जाधरसेढीदो चेदियवंदि (?द )या अट्ठावदं गता धरणिधरं सम्मेदं च गिरिवरं । तत्थ य चेतियाइं वंदंतेहिं सुदं देव-दाणव [?दाणवाणं] संलवंताणं जहाभहिलपुरे णगरे भगवदो अरहदो सीदलस्स जम्मभूमीए सुरभिवणे उज्जाणे राएसिणो कणगरधस्स इसिदत्ताए अज्जाए य केवलणाणं समुप्पण्णं ति । तं च सोतूण तत्थ वंदया १. ०कारणाणं मो० विना । D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436