Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [१] इसिदत्ताकहा ॥]
[२८५ चंडालसमप्पणं ताव सव्वं परिकहेदि । तं च सोदूणं चिंतिदं इसिदत्ताए-एदीय (मे) पावाए तं महावसणं पाविदा हं । ताहे भणिदा तीय परिव्वाइया-सुणघ, एसा थंभणिविज्जा सह विमोक्खणीए दुक्खसाधणिज्जा, ण य सक्का थोवेण कालेणं घेत्तुं वा । अहं अरण्णवासी तुमं च जणवदोवसेविणी । विरुज्झति य अम्हं वणरिसीणं सावज्जविज्जापदाणं गेण्हणं वा । गच्छ, णत्थि ते विज्जाओ त्ति ।
ताव य पुणो आगंतूणं रायपुत्तेण सबहुमाणं णीतो रिसिकुमारगो त्ति सा णिययावासं । तत्थ य कधं चि जत्तेणं अणिच्छमाणो वि रिसिकुमारो ठवितो सयणिज्जे । ठविदं च से सयणिज्जं रायपुत्तसयणिज्जासण्णे । सुचिरं च आलावं कादं णिद्दावसं उवगदा । ततो जामावसेसाए सव्वरीए पविट्ठा सचिवा रायपुत्तं विण्णवेंति-सामि ! पयाणयवेला वट्टदि त्ति । तं च सचिवभासिदं रायपुत्तो सोदणं तं रिसिकुमारगं भणदि-सामि ! तुमे अम्हं अणुग्गहत्थाय कावेरिं णगरिं जाव अवस्सं गंतव्वं ति । रिसिकुमारेण भणिदं-एदं चिय बहुं वदादिक्कमणं कदं । कदो मम इदाणिं कावेरिं गमणं । ण वहदि मे हलक्कंतं भूमिं समक्कमिदं । रायपुत्तेण भणिदं-मम सिणेहेण ते अवस्सं अवक्कमिदव्वा । तेण भणिदं-किंतु मए तत्थ गदेणं (गमिदुं ?) ण वट्टदि (मे) । कहिं णाम तुमं रायसुतो, कत्तो य वयं वणोगसा । तं अलमेदेणं असग्गाहेणं । मा मे बाधसु । ण वच्चामि त्ति । रायपुत्तेण भणिदं-जदि तुब्भे ण वच्चध, ततो अहमवि ण वच्चामि । अलं मे परिणीतेणं ति । रिसिकुमारेण भणिदं-ण णाम परिणेसि । अच्छ, अहं पुण ण वच्चामि ।
ततो मंतीसु रिसिकुमारो पणदेसु पभणिदो-सामि ! पुव्वं पि रायसुदस्स एत्थ पदेसे आगदस्स विग्धं आसि । इदाणिं पि तं चेव । तं मा से इदाणिं तुह मुहेणं वियाहचलिदस्स विग्धं समुप्पज्जदु । उटेह, वच्चामो । कामं एतेण चेव पंथेणं पडिणियत्तो समाणो आसमपदं अधिटिहिसि । एवं भणंता मंतिणो सह रायसुदेणं पडिदा से पादेसु । ताधे भणिदं रिसिकुमारणएवं णाम वच्चामि अहं इदाणिं । मा पुण मम पडियागदस्स लग्गेज्जाध त्ति । तेहिं स-समयं 'तध त्ति' पडिवण्णं । ततो चलिदो रिसिकुमारो रायपुत्तेण सह । अब्भत्थणाभि य विविधाहि कधंचि किच्छाहि णिययतल्लडीय समारोविदो । आसण्णसय (? यणिज्जा) सणभोयणेहिं य उवचरिज्जमाणो वच्चदि सह रायसुदेणं ।
कमेण य परागदा कावेरिं । गदा य पुण्णपतिण्णा परिवाइया रूविणिसगासं, पुजिदा य तीए । महदा य अग्घेणं पडिच्छिदो सुंदरपाणिणा कणगरधो । वत्तं च से विभूदीए रूविणी य सह पाणिग्गहणं । उवणीदा य पदोसकाले कणगरधस्स सोवणयं रूविणी । कणगरधो य खणमवि रिसिकुमारस्स वियोगं ण सहति । सो य रायपुत्तेण तं समयं सहाविदो । पविट्ठो य सोवणयं । दिण्णासणो णिसण्णो रिसिकुमारो तं रायपुत्तं भणति-किं मे वधुसहितो अवेलाए सद्दावयसि ? पच्चूसे मिलीहामो त्ति । रायपुत्तेण भणिदं-ण मे वधूय कज्जं तत्थ, जत्थ तुमं खणमवि ण पेच्छामि । तं एसो परमत्थो । एत्थ चेव तुमे सुविदव्वं । असुवंते वा एत्थ तुमे
१. लग्गेज्जाहि मो० । लग्गेज्जाधि खं० मो० विना ।
D:\chandan/new/datta-p/pm5\2nd proof

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436