Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 350
________________ २७६ ] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततो पुणरवि दो वि आपुच्छिदूणं हुदासणं अतिगदो [गदो] य परलोगं । बहुं च रुण्णं इसिदत्ताए पिदिमरणे । तत्थेव से मतकिच्चं सव्वं कदं कणगरहेणं । कतो य से तत्थ विव्वओ (?) तेहिं । , ततो इसिदत्तं घेत्तूणं सणगराभिमुहो संपट्टिदो कणगरधो । मुक्का य सुंदरपाणिसुताए वियाहतत्ती । इसिदत्ताए य मुच्चंते पेदिए आसमपदे महंतं हिदयदुक्खं समुप्पण्णं । संपट्टिदा य पदिणा सह सिवियारूढा । गच्छंति य सरक्ख (? क्खे )वमेत्ते समधिए वा एक्केकं बीयं पाडेदि । किं-कारणं, चरिमे एसा पिदुणो आसमपदस्स चिंधभूदा कित्तणिज्जा य पाद [व] पंती भविस्सदि, अहमवि ससुरकुलगदा पादवपंतिं जणगासमपदसंबद्धं पेच्छमाणी धितिं करेहामि । एवं आसमपदादो घेत्तुं आलोगयवे (?) एक्केकं बीयं छडेती णीदा पदिणा रधमद्दणं णगरं । पवेसिदा य महदा विभूदीए ससुरकुलं इसिदत्ता । दिण्णो य से सुदपरमत्थेणं ससुरेणं रतिजोग्गो पासादो, उवभोगविधि य पज्जत्ता । जादा य कणगरधस्स पाणेसु वि पियतरी । भुंजदि य पियसहिदा उत्तमे भोए । एवं से गदाई पंच वरिसाई । इदो य कावेरीए णगरीए तदा चेव सुंदरराइणा रूविणीय पितुणा [सुयं ] जधाकणगरधो कुमारो अद्धोद्धपधे कं पि अण्णं अरण्णमझे तावसकण्णगं परिणेदुं पडिणियत्तो। कण्णा वि य रूविणी पत्तजोव्वणा कणगरधं हिदएण अभिकंखमाणी दुक्खेण कालं गमेदि । अण्णदा य तत्थ बहुसिक्खिदा सिद्धविज्जा काइ जोगपरिव्वाइया सुलसनामधेज्जा पुहविं परिब्भमंती कमेण कावेरिमागदा, अल्लीणा य तत्थ रूविणीए कण्णाए । तीय य पूइदा विणएणं दिण्णासणा य विविधाउ अक्खाइयाउ णाडियाउ य कधयितुं पयत्ता । अक्खित्ता य तीय बहु सिक्खिदाए सा रायसुदा । परितुद्वाए य से विउलो सक्कारो कदो । तप्पभिदि च दिणे दिणे अभिक्खणं रायसुदा (?)। अण्णदा य सुलसा रायधूदं पुच्छदि-पुत्तय ! पधाणं ते जोव्वणयं वट्टति । ण ते पिदा अणुरूवं [वरं] उववातेति । किं खु एवं एरिसं ? ति । तीय हसिदूण भणितं-अज्जे ! जस्स अहं पिदुणा दिण्णा सो अण्णाए वणोगससुदाए परमसुभयाए उवतरिदो त्ति । तीय भणियं-कस्स वा तुमं पिदुणा दत्ता ? तीय य कधिदं जधाभूदं जाव तावसकण्णगं परिणे, अद्धपधातो पडिगतो त्ति । ततो तीय पावाए परवसणाभिणंदी(? दिणी )ए भणिदा रूविणीपुत्त ! अहं ताव तुमे सुटु सुकदोवगारहडा कदा । दे चिंतेमि य किंध ते पच्चुवगारं करेज्जा । तं देहि मे पुत्त ! वयणं, जा ते गणिदेसु दिणेसु तं वरइत्तं इधमाणयामि । तीय वि पुत्त ! परव्वसयं (? णं) अविण्णादपरमत्थं चेदि । ततो तीय पत्तियंतीए पुणो वि पूएदूं भणिदा-अज्जे ! एवं कीरदु, आणेह तं जति वो अत्थि सत्ती । ततो य तीय भणिदा-पुत्त ! अचिरा इधमाणिदं दच्छिसि । १. वियायह खं० मो० । २. वो० खं० मो० विना । ३. बंधभूता मो० । ४. उवंतरिदो खं० । वंतरिदो मो० । ५. कध मो० । किंध खं० मो० विना । D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436