Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 351
________________ परिशिष्टम् [१] इसिदत्ताकहा ॥] [२७७ एवं भाणि, परकज्जतत्तिल्ला सत्थेण समं पधाविदा धुत्ती । कमेण य वच्चंती पत्ता रधमद्दणं णगरं । दिट्टो य तीय रायपुत्तो इसिदत्ता य । इसिदत्ताए सोवणयस्स णिग्गमपवेसाइ णा, पुव्वं चिय चिंतितोवाया इसिदत्ताए धादणुज्जदा जादा । पुणो य चिंतिति-किं मम तावसइत्थिवधेणं ? अण्णं से उवायं काहामि । सा पवा [इ] या ओसोवणितालुग्धाडणीसु विज्जासु कुसला । ततो सा रयणीए ओसोविदजग्गयजणा अल्लीणा रायंगणं । तत्थ य रणो दाराभिकदं वल्लभपुरिसं ओसोवे, छुरयाए घादेति । तस्स एवं सरुधिरं च अंतउंडलं घेत्तुं पविट्ठा विहाडिददुवारा कणगरधसोवणयं । तत्थ य इसिदत्ताए सह पदिणा दत्तोसोवणाए हत्थे मुहं च रुधिरेणं लिंपति । मंसं पुण से उस्सीसयमूले ठावेति । ढक्केतूण य दाराई अवहिदओसोवणी अवक्ता । दिट्ठी य दरप्पभाते सो वल्लभपुरिसो घातितो । कदं च बहुजणेण कोलाहलं महंतं-एस केण वि रायपुरिसो घातितो त्ति । तेण य सद्देण विबुद्धो रायपुत्तो । सुतो य तेण वल्लभपुरिसो विवाडितो त्ति । अत्तणो य तेण वत्थं रुधिरकलंकितं लक्खितं । ताधे उवयुत्तो पदीवप्पभाए णिरिक्खमाणो पेच्छति य इसिदत्तं बहलरुधिरकलंकितकरवदणं सिरदेसविणिक्खित्तं च पुरिसमंसं । तं च तीय तारिसं रूवं दट्ठण कणगरधो संकिदो जादो । ताधे तं सुहप्पसुत्तं उट्ठावेदु भणदि-सुदणु ! का ते इमा अवस्था ? कधय किं सि रक्खसी संवुत्ता ? कीस ते एस अम्हं वल्लभपुरिसो घातितो ? त्ति । सा भीदा परमलज्जिदा धणितं पवेवमाणी भणति-सामि ! णाहं पुरिसं मारेमि, ण वा हं रक्खसी धुवं । तेण भणिदा-किं खु दाणिं ते इमं रक्खसि-सणेवत्थं ति ? पेच्छाहि ताव अत्तणो मुहं हत्थे य त्ति । ततो सा द→णं वेड्डागहिता तुण्हक्का ठिदा । भणिदा य तेण-जाव ते कोइ ण जाणदि ताव लहं धोवाहि हत्थे वदणं चेदि । तदो सा विलिदा धोवदि कर-वदणाई । तं च मंसं सयमेव कणगरधेण लहुं णिक्खदं धरणीए । ददिय (? जादं य) रायकुले रोलं माहिलं ( ? महल्लं)- केण मण्णे एस पुरिसो घाइदो त्ति । ततो अण्णदा (तीए) अण्णं पुरिसं घादे, तीय पावाए तधेव रूधिरेण आलित्ता रिसिदत्ता । कणगरधसंतिया छुरिया य माणुसमंसं च से सरीरविलग्गं कणगरधासण्णे ठवेदि। तधेव विणिग्गदा दारढक्कणं कादं । सीदलमंसफरिसेण विबुद्धो रायपुत्तो पेच्छदि य पुण तं तधेव मंसरुधिरोत्थदसरीरं । तदो बाहिं विणिग्गदो दारासपणे पुरिसं घातिदं पेच्छति । ताधे पुणरवि णिययवासघरं अतिसरितो । भणति य तत्थ इसिदत्तं उढवे, पिए ! णादा सि मया णिच्छिदं जधा तुमं रक्खसि त्ति । दुण्णिवारणिज्जो य खलु रक्खसाणं सभावो । इमो हु अण्णो वि ते महादोवारिओ घातितो त्ति । तं अलं ते सुदणु ! पुरिसमंसेणं । कोहि पसादं, विरम दोसादो जाव ते कोइ ण जाणदि चरितं । अहं ते सुदणु ! अण्णाइं मिय-महिसवराहमादीणं मंसाइं पच्चग्गाई दिणे दिणे उवहरावेमि । उवसम । किं ते माणुसमंसेणं । तदो सा असब्भूतअयसा हदा परमदुक्खत्ता रुअमाणी भणति-सामि ! अहं आसमपदं संवड्डिदा । १. अंतकुंडलं मो० विना । अंतअंडलं मो० । २. ठावति खं० मो० विना । ३. महंतरं खं० मो०। ४. चिंता-ग० खं० विना । D:\chandan/new/datta-p/pm5\2nd proof

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436