Book Title: Rushidatta Charitra Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 300
________________ २२६] [ऋषिदत्ताचरित्रसंग्रहः ॥ यदागमे"जत्थ य गिहि(ह)त्थभासाहिं, भासए अज्जिया सुरुट्ठा वि । तं गच्छं गुणसायर !-समणगुणविवज्जियं जाण" ॥२००॥ आर्या ।[ग.प./१११] "मासे मासे उ जा अज्जा, एगसित्तेण पारए । कलहइ गिहित्थभासाहिं, सव्वं तीइ निरत्थयं" ॥२०१॥ आर्या [ग./प.१३४ ] "मासोपवासनिरतास्तु वदन्तु सत्यं, ध्यानं करोतु , विदधातु बहिर्निवासम् । ब्रह्मव्रतं चरतु , भैक्ष्यरतोऽस्तु नित्यं, क्रोधं करोति यदि, सर्वमनर्थकं तत्" ॥२०२॥ 1 [वसन्ततिलका ] [ ] "कलहणकोहणसीलो, भंडणसीलो विवाग( य )सीलो अ। 10 जीवो निच्चुज्जलिओ, निरत्थयं संजमं चरइ" ॥२०३॥ [ उप.मा./१३१] "जह वणदवो वणदवदवस्स जलिओ खणेण निद्दहइ । एवं कसायपरिणओ, जीवो तव-संजमं दहइ" ॥२०४॥ [ उप.मा./१३२] "फरुसवयणेण दिणतवं, अहिक्खिवंतो हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणतो य सामण्णं ॥२०५॥ [ उप.मा./१३४] 15 "कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोभो सव्वविणासणो" ॥२०६॥ [ द.वै./८/३८] "कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणा कसाया, सिचंति मूलाइ पुणब्भवस्स ॥२०७॥[ द.वै./८/४०] "पक्षं संज्वलनः क्रोधो, प्रत्याख्यानो मासचतुष्टयम् । 20 अप्रत्याख्यानको वर्ष, जन्माऽनन्तानुबन्धकः" ॥२०८॥ [यो.शा./४/७] "वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व-तिर्यक्त्व-नरकप्रदाः ॥२०९॥ [ यो.शा./४-८] "तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गतेतिनी क्रोधः, क्रोधश्शमसुखार्गला" ॥२१०॥ [यो.शा./४-९] 25 "उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत् पश्चादन्यं दहति वा न वा" ॥२११॥ [ यो.शा./४-१०] “ोड ५६४ो उधार, तिन्नि वि२ ४३।। અLઉં તાવઈ, પર તવઈ, પરત હાણિ કરેઈ” ર૧રા D:\amarata.pm53rd proof

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436