Book Title: Paryushanparv Kalprabha Author(s): Vijaydarshansuri Publisher: Jain Granth Prakashak Sabha View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तदुक्तं - "" नो इहलोगट्टयाए आयारमहिट्टिजा, नो परलोगट्टयाए आयारमाहिद्विजा, नो कित्तिवन्नसद्दसि - | लोगट्टयाए आयार महिट्टिज्जा, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिद्विजत्ति" । भवे भवे प्रभुचरणसेवाप्रार्थना तु शुभाशंसारूपत्वेन तत्कृतस्याऽनिदानरूपत्वेन नैव निषिद्धा शास्त्रे इति तत्र न विरोधः । एवं पर्युषणपर्व आराधनीयं सम्यक्त्वादिशुद्धिकारकत्वात्, प्रभु जन्मदीक्षादिक्षेत्रवत् । न च दृष्टान्तासिद्धिरिति वाच्यम् । "जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य हुय निवाणं, आगाढं दंसणं होइ ॥ १ ॥" इति वचनात् । अथ भवोद्दामरागद्वेषप्रवाहप्रवाहिनामत एवाऽविश्रान्तानल्पदुःखसन्तप्तानां तद्दुः खपरिजिहीर्षया तत उद्धर्तुकामानां । Acharya Shri Kailassagarsuri Gyanmandir ""देवा वि देवलोए, दिवा भरणाणुरंजियसरीरा । जं परिवडंति तत्तो, तं दुक्खं दारुणं तेसिं ॥ १ ॥ 'तं सुरविमाणविभवं, चिंतिय चयणं च देवलोगाओ । अइबलियं चिय जं न वि-फुइ सयसक्करं हिययं ॥ २॥” १ नो इहलोकार्थाय आचारमधितिष्ठेत्, नो परलोकार्थाय आचारमधितिष्ठेत्, नो कीर्तिवर्णशब्दश्लोकार्थाय आचारमधितिष्ठेत्, नान्यत्राऽऽर्हतैर्हेतुभिराचारमधितिष्ठेत् ॥ २ जन्म दीक्षा ज्ञानं तीर्थकराणां महानुभावानाम् । यत्र च भूतं निर्वाणं आगाढं दर्शनं भवति ॥ १ ॥ ३ देवा अपि देवलोके, दिव्याभरणानुरञ्जितशरीराः । यत्परिपतन्ति तस्मात्, तद् दुःखं दारुणं तेषाम् ॥ १ ॥ ४ तं सुरविमानविभवं चिन्तयित्वा च्यवनं च देवलोकात् । अतिबलीय एवं यन्नापि स्फुटति शतशर्करं (शतखण्डं) हृदयम् ॥ २ ॥ For Private and Personal Use Only आराधना निराशंसा कर्त्तव्येत्य |धिकारः ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74