Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्रह्मचर्य श्रीपर्युषणपर्वकल्पप्रभायां ॥११॥ विषये विजयान्वि| तविजय श्रेष्ठिचरित्रप्ररूपणम् । CASAASASSACHS43OSAURUS "चउरासीइसहस्सा-णमिसीण पारणेणं जं पुण्णं । तं किण्हसुक्कपक्खेसु, सीलप्पियकंतभत्तेण ॥१॥" स केवलीत्थं प्रणिगद्य तञ्च, सद्ब्रह्मचर्यव्रतशुद्धवृत्तेः। कुरुष्व भावाद् विजयान्वितस्य, भक्तिं विशुद्धां विजयस्य सिद्ध्यै ॥ २१॥ इत्यूचिवान् श्रीभगवान् तदैव, प्रमोदपुष्टो जिनदास इभ्यः। कौशाम्बिकाख्यां नगरी च गत्वा, तौ दंपती पूजयति स्म भक्त्या ॥ २२ ॥ युग्मम् । युवाऽपि स श्रीविजयो विविक्ते, शय्याधिसुप्तो विजयासमेतः। जित्वा मनो भोगसुखैर्विरक्तो-ऽभूद्धन्यजन्मा भुवि पुण्यमूर्तिः॥ २३ ॥ गुरूपदेशेन विजित्य मोहं, बाल्यात्तसुब्रह्मदृढप्रतिज्ञम् ।। यो दम्पती पुत्रममुं सुवाते, नमोऽस्तु ताभ्यां शतशः पितृभ्याम् ॥ २४ ॥ पित्रोस्समीपं जिनदास एत्य, तयोश्चरित्रं प्रशशंस चेत्थम् । जगत्पवित्रं तनयस्य चित्रं, चरित्रमाकर्णयतस्म तौ च ॥ २५॥ सम्प्राप्तहर्षाश्रुचमत्कृतिस्सो-ऽनुमोदयामास पिता सदारः। वंशाम्बुधौ मे शरदिन्दुकल्पो, धन्योऽसि येनोज्वलितं गृहं मे ॥ २६ ॥ १ चतुरशीतिसहस्राणामृषीणां पारणेन यत्पुण्यम् । तत्कृष्णशुक्लपक्षयोः शीलप्रियकान्तभक्तेन ॥१॥ ॥११॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74