Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां ॥१६॥ MASALALAHESASUALS विशुद्धभावेनाऽभिलाषुकाणां देवानामपि चारित्रमोहनीयकर्मोदयात्सामायिकदुर्लभता शास्त्रे गीयते,उक्तञ्च"सामाइयसामग्गि, देवा वि चिंतंति हिययमज्झम्मि।जइ हुज्ज मुहुत्तमेगं, ता अम्ह देवत्तणं सहलं ॥१॥” इति । __अत्राऽनुमानञ्चैवम्-सामायिकं वासिचन्दनकल्पवृत्त्या प्रतिदिनमाचरणीयं निश्शेषविषोत्तारकत्वात् , सर्पादिमत्रवत्, देवानामपि दुर्लभत्वात्, तपोवच्चेति । तस्य फलश्चेदं शास्त्रे प्रोक्तम् सामाइयं कुणंतो, समभावं सावओ घडियदुगं । आउं सुरेसु बंधइ, इत्तियमित्ताई पलिआई ॥१॥ 'बाणवई कोडीओ, लक्खा गुणसहि सहस्स पणवीसा। नवसयपणवीसजुआ, सतिहा अडभागपलियस्स ॥३॥" ९२५९२५९२५ (१) इति । "दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडियं एगो । एगो पुण सामइयं, करेइ न पहुप्पए तस्स ॥२॥ अज्ञातार्थननु प्रतिक्रमणं सामायिकं वा तत्सूत्रार्थज्ञानतन्मननमन्तरेण क्रियमाणं नैव फलावहमिति चेत्, मैवं वद, प्रतिक्रमणं तत्सूत्रस्य मन्त्ररूपत्वेनाऽज्ञातार्थस्याऽहिमनवच्छब्दमाहात्म्यादेव कर्मविषमोचकत्वात् ,किश्चाऽज्ञातगुणोऽप्यग्निः18. |क्रियमाणं नैव फला१ सामायिकसामग्री देवा अपि चिन्तयन्ति हृदयमध्ये । यदि भवेन्मुहूर्तमेकं ततोऽस्माकं देवत्वं सफलम् ॥१॥ २ सामायिकं कुर्वन समभावं श्रावको घटिकाद्वयम् । आयुः सुरेषु बघ्नाति एतावन्मात्राणि पल्यानि ॥२॥ वहमितिश३ द्वानवतिः कोट्यो लक्षाण्येकोनषष्टिः सहस्राणि पञ्चविंशतिः। नवशतानि पञ्चविंशतियुतानि सत्रिधा(सप्तभागाः)अष्टभागपल्यस्य॥३॥ कोद्धारः। ४ दिवसे दिवसे लक्षं, ददाति सुवर्णस्य खाण्डिकमेकः । एकः पुनस्सामायिकं, करोति न प्रभवति तस्य ॥४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74