Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां SCRATES ॥३१॥ SRUSSOORSEARCSCAR "दाणं अणुकंपाए, दीणाणाहाण सत्तिओणेयं । तित्थंकरणातेणं, साहूण य पत्तबुद्धीए ॥१॥” इति। अनुकम्पाअभिनवज्ञानपाठादिस्वाध्यायोऽप्यत्र कर्तव्यो महाकर्मनिर्जराकारकत्वात्, वैयावृत्त्यमपि निराशंसं विविध सुपात्रमहातपस्व्यादीनां कर्तव्यम् , अप्रतिपातिगुणत्वात् । उक्तश्च घ्यायवैया"पडिभग्गस्स मयस्स व, नासइ चरणं सुयं अगुणणाए। न उ वेयावच्चकर्य, सुहोदयं नासए कम्मं ॥१॥” इति। वृत्य-चैपुनरत्र पर्वणि जीर्णचैत्योद्धाराद्यपि कर्तव्यान्तरमाह त्योद्धारा दिकरणीयदेवाधिदेवविभुजीर्णगृहोद्धृति यः, कृत्वा सुनव्यमिव तत् खधनेन कुर्यात् । * त्वाधिकार द्राकारयेदमृतवाग्वरनोदनेना-न्यैस्सोऽत्र पर्वणि भवाब्धित उद्धरेत् खम् ॥ १४ ॥ | एतत्पर्वक त्याभिलादिव्यौषधं भविनुभावगदप्रणाशे, पुण्यालिपर्युषणपर्वसुधर्मकृत्यम् । पास्तुत्य निन्दाका वाञ्छन्ति ये सुमनसा वचसा स्तुवन्ति, निन्दन्ति न त्रिकरणेन तु तेऽपि धन्याः॥१५॥ रिणोऽपि धन्या इत्य१दानमनुकम्पया दीनानाथेभ्यः शक्तितो ज्ञेयम् । तीर्थङ्करशातेन साधुभ्यश्च पात्रबुद्ध्या ॥१॥ |धिकारः॥ २ प्रतिभग्नस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया । न तु वैयावृत्त्यकृतं शुभोदयं नश्यति कर्म ॥१॥ |॥३१॥ COSESSEX S For Private and Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74