Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषणपर्वकल्पप्रभायां
SCRATES
॥३१॥
SRUSSOORSEARCSCAR
"दाणं अणुकंपाए, दीणाणाहाण सत्तिओणेयं । तित्थंकरणातेणं, साहूण य पत्तबुद्धीए ॥१॥” इति।
अनुकम्पाअभिनवज्ञानपाठादिस्वाध्यायोऽप्यत्र कर्तव्यो महाकर्मनिर्जराकारकत्वात्, वैयावृत्त्यमपि निराशंसं विविध सुपात्रमहातपस्व्यादीनां कर्तव्यम् , अप्रतिपातिगुणत्वात् । उक्तश्च
घ्यायवैया"पडिभग्गस्स मयस्स व, नासइ चरणं सुयं अगुणणाए। न उ वेयावच्चकर्य, सुहोदयं नासए कम्मं ॥१॥” इति। वृत्य-चैपुनरत्र पर्वणि जीर्णचैत्योद्धाराद्यपि कर्तव्यान्तरमाह
त्योद्धारा
दिकरणीयदेवाधिदेवविभुजीर्णगृहोद्धृति यः, कृत्वा सुनव्यमिव तत् खधनेन कुर्यात् ।
* त्वाधिकार द्राकारयेदमृतवाग्वरनोदनेना-न्यैस्सोऽत्र पर्वणि भवाब्धित उद्धरेत् खम् ॥ १४ ॥
| एतत्पर्वक
त्याभिलादिव्यौषधं भविनुभावगदप्रणाशे, पुण्यालिपर्युषणपर्वसुधर्मकृत्यम् ।
पास्तुत्य
निन्दाका वाञ्छन्ति ये सुमनसा वचसा स्तुवन्ति, निन्दन्ति न त्रिकरणेन तु तेऽपि धन्याः॥१५॥
रिणोऽपि
धन्या इत्य१दानमनुकम्पया दीनानाथेभ्यः शक्तितो ज्ञेयम् । तीर्थङ्करशातेन साधुभ्यश्च पात्रबुद्ध्या ॥१॥
|धिकारः॥ २ प्रतिभग्नस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया । न तु वैयावृत्त्यकृतं शुभोदयं नश्यति कर्म ॥१॥
|॥३१॥
COSESSEX
S
For Private and Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74