Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषण पर्वकल्प प्रभायां ॥३२॥ जीर्णतीर्थीद्धारादिपर्युषणपर्वसर्वकृत्येष्विह परत्र च ऋद्धिवृद्धिसुखसम्पत्त्यादिदायिषु किञ्चिन्मात्रकरणेऽप्ये मोक्षं शीघ्रतावतैव कृतकृत्योऽहं नैव किमपि कर्तव्यमवशिष्टमिति न सन्तोषः कर्तव्यः, किन्तु 'श्रेयसि केन तृप्यते'! इति मवाप्नुयाहेतोर्जीर्णतीर्थोद्धारादावुत्साहममुश्चता भव्यसत्त्वेन सद्धर्मानुष्ठानप्रबलवीर्यकुठारेण भवपञ्जरं भक्त्वाऽनन्त मिति बुज्ञानादिचतुष्टयलक्षणस्वखरूपरमणतामयीं मुक्तिं शीघ्रनवामुयामिति बुद्ध्या सादरं सभावं यतितव्यं, तथा ध्याऽधिककर्तुमशक्तेनाऽपि तद्विषयाभिलाषा स्वनिन्दा तदाराधकस्तुतिश्च कर्तव्यैव, यत इह परत्र च श्रेय श्रेणिप्राप्ति शुभभावेक्रमेणाऽक्षयाव्यायाधशिवमङ्गलमालाप्राप्तिः स्यादित्यलं पल्लवितेन, विस्तरभयान्नेह विशेषतः प्रतन्यते ॥२०॥ | नाराधना * कर्तव्येत्य स्य तत्फलतस्य च नि | रूपणम् अपरनाम्नी ॥३२॥ Animalaimainitimatitinataneamisha ॥श्रीपर्युषणपर्वकल्पप्रभा COMAKAM श्रीपर्युषणपर्वविंशिका सविवरणा समाप्ता ॥ माण D IRMIRRORImpanpur பொன்னாங்க For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74