Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषण
पर्वकल्प
प्रभायां
॥३२॥
जीर्णतीर्थीद्धारादिपर्युषणपर्वसर्वकृत्येष्विह परत्र च ऋद्धिवृद्धिसुखसम्पत्त्यादिदायिषु किञ्चिन्मात्रकरणेऽप्ये
मोक्षं शीघ्रतावतैव कृतकृत्योऽहं नैव किमपि कर्तव्यमवशिष्टमिति न सन्तोषः कर्तव्यः, किन्तु 'श्रेयसि केन तृप्यते'! इति
मवाप्नुयाहेतोर्जीर्णतीर्थोद्धारादावुत्साहममुश्चता भव्यसत्त्वेन सद्धर्मानुष्ठानप्रबलवीर्यकुठारेण भवपञ्जरं भक्त्वाऽनन्त
मिति बुज्ञानादिचतुष्टयलक्षणस्वखरूपरमणतामयीं मुक्तिं शीघ्रनवामुयामिति बुद्ध्या सादरं सभावं यतितव्यं, तथा
ध्याऽधिककर्तुमशक्तेनाऽपि तद्विषयाभिलाषा स्वनिन्दा तदाराधकस्तुतिश्च कर्तव्यैव, यत इह परत्र च श्रेय श्रेणिप्राप्ति
शुभभावेक्रमेणाऽक्षयाव्यायाधशिवमङ्गलमालाप्राप्तिः स्यादित्यलं पल्लवितेन, विस्तरभयान्नेह विशेषतः प्रतन्यते ॥२०॥
| नाराधना * कर्तव्येत्य
स्य तत्फलतस्य च नि
| रूपणम् अपरनाम्नी
॥३२॥
Animalaimainitimatitinataneamisha
॥श्रीपर्युषणपर्वकल्पप्रभा
COMAKAM
श्रीपर्युषणपर्वविंशिका सविवरणा समाप्ता ॥
माण
D
IRMIRRORImpanpur பொன்னாங்க
For Private and Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74