Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषण-
IIयेन कर्यात ॥१०॥ दौःस्थ्याजिनाध्वपततो द्रढयेत् कुलीनान, धर्मे धनार्पणसुधोक्तिसुप्रेरणेन । व्यापारयोजनत|मूलश्लोकाः पर्वकल्प-1 आत्मसहमहेभ्यान , कृत्वाऽशु धर्मवरकर्मणि योजयेद्वा॥११॥ मिथ्यात्विनां शिवपथोन्मुखभावकी, श्रीशाप्रभायां
सनोन्नतिमपूर्वमहोत्सवाद्यैः। कृत्वाऽहतो बहुधनैस्खधनं शिवार्थी, कुर्यात्समुद्र उदबिन्दुवदव्ययं द्राक्॥१२॥चै॥३४॥
त्यानुपूर्व्यखिलसाधुन तिस्सदाऽनु-कम्पाऽऽख्यदानमतिमानसुपात्रदानम्। खाध्याय उत्तमतपखिसुभक्तिभावः, कार्या च धर्मवरजागरिका मुदाऽत्र ॥१३॥ देवाधिदेवविभुजीर्णगृहोद्धृति यः, कृत्वा सुनव्यमिव तत्वधनेन कु.
यात्। द्राक्कारयेदमृतवाग्वरनोदनेना-न्यैस्सोऽत्र पर्वणि भवाब्धित उद्धरेत्वम् ॥१४॥ दिव्यौषधं भविनृभावगदप्रजाणाशे, पुण्यालिपर्युषणपर्वसुधर्मकृत्यम् । वाञ्छन्ति ये सुमनसा वचसा स्तुवन्ति, निन्दन्ति न त्रिकरणेन तु तेऽपि
धन्याः॥१५॥ प्रागात्तभूरिसुकृतोत्थसमाधिनैतत् , कुर्वन्ति ये त्रिकरणेन प्रफुल्लचित्ताः। शक्त्या जिनोक्तविधिना शिवकाङ्कया तै-रेवोय॑धैः कलुषिताऽपि कलौ पुनीता॥१६॥ सज्ज्ञानघोरसुतपोविविधक्रियात्म-नावा ह्यपारभवसिन्धुतितीर्षया ये । आराधनामनघपर्युषणेऽत्र वाँ, कुर्वन्ति यान्ति च कलावपि ते दिवं द्राक् ॥१७॥ खर्गेऽपि शाश्वतजिनप्रतिमाऽर्चनोत्काः, प्राप्तेऽथ पर्युषणपर्वणि सोत्सवं ते। नन्दीश्वरेऽष्टदिवसावधि तीर्थराज-माराध्यभक्तिभरतस्सुरसद्म यन्ति॥१८॥च्युत्वाऽहतोचकुलजातिभवास्ततस्ते,सज्ज्ञानदर्शनसुसंयममार्गमाप्य । आराध्य
॥३४॥ शुद्धमनसाऽत्र भवे भवाष्ट-मध्येऽथवा शिवशमक्षयमामुवन्ति॥१९॥स्याद्वाददर्शनसमुन्नतिबद्धकक्ष-श्रीनेमिसूरिसुकृपोक्तमिदं सुकृत्यम् । आराध्य शुद्धमनसा समहोत्सवं भो, भव्या! लभध्वमतुलं शिवधामसौख्यम् ॥२०॥
SHARIRAL
HOSSESSISSISSE
For Private and Personal Use Only

Page Navigation
1 ... 70 71 72 73 74