Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
कलिकालेऽप्याराधने
स्वर्ग,
प्रागात्तभूरिसुकृतोत्थसमाधिनैतत् , कुर्वन्ति ये त्रिकरणेन प्रफुल्लचित्ताः । शक्त्या जिनोक्तविधिना शिवकाङ्क्षया तै-रेवोय॑धैः कलुषिताऽपि कलौ पुनीता ॥ १६ ॥ सज्ज्ञानघोरमुतपोविविधक्रियात्म-नावा ह्यपारभवसिन्धुतितीर्षया ये। आराधनामनघपर्युषणेऽत्र वाँ, कुर्वन्ति यान्ति च कलावपि ते दिवं द्राक् ॥ १७ ॥ खर्गेऽपि शाश्वतजिनप्रतिमार्चनोत्काः, प्राप्तेऽथ पर्युषणपर्वणि सोत्सवं ते । नन्दीश्वरेऽष्टदिवसावधि तीर्थराज-माराध्य भक्तिभरतस्सुरसा यन्ति ॥ १८॥ च्युत्वाऽऽर्हतोच्चकुलजातिभवास्ततस्ते, सज्ज्ञानदर्शनसुसंयममार्गमाप्य । आराध्य शुद्धमनसाऽत्र भवे भवाष्ट-मध्येऽथवा शिवशमक्षयमाप्नुवन्ति ॥ १९ ॥ स्याद्वाददर्शनसमुन्नतिबद्धकक्ष-श्रीनेमिसूरिसुकृपोक्तमिदं सुकृत्यम् । आराध्य शुद्धमनसा समहोत्सवं भो, भव्याः! लभध्वमतुलं शिवधामसौख्यम् ॥ २०॥
RRENSAR
तत्रापि ततश्युत्वा मनुष्येऽपि च सद्धर्माप्तिः, ततो मोक्ष
श्वेत्यधिकार
2
For Private and Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74