Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - कलिकालेऽप्याराधने स्वर्ग, प्रागात्तभूरिसुकृतोत्थसमाधिनैतत् , कुर्वन्ति ये त्रिकरणेन प्रफुल्लचित्ताः । शक्त्या जिनोक्तविधिना शिवकाङ्क्षया तै-रेवोय॑धैः कलुषिताऽपि कलौ पुनीता ॥ १६ ॥ सज्ज्ञानघोरमुतपोविविधक्रियात्म-नावा ह्यपारभवसिन्धुतितीर्षया ये। आराधनामनघपर्युषणेऽत्र वाँ, कुर्वन्ति यान्ति च कलावपि ते दिवं द्राक् ॥ १७ ॥ खर्गेऽपि शाश्वतजिनप्रतिमार्चनोत्काः, प्राप्तेऽथ पर्युषणपर्वणि सोत्सवं ते । नन्दीश्वरेऽष्टदिवसावधि तीर्थराज-माराध्य भक्तिभरतस्सुरसा यन्ति ॥ १८॥ च्युत्वाऽऽर्हतोच्चकुलजातिभवास्ततस्ते, सज्ज्ञानदर्शनसुसंयममार्गमाप्य । आराध्य शुद्धमनसाऽत्र भवे भवाष्ट-मध्येऽथवा शिवशमक्षयमाप्नुवन्ति ॥ १९ ॥ स्याद्वाददर्शनसमुन्नतिबद्धकक्ष-श्रीनेमिसूरिसुकृपोक्तमिदं सुकृत्यम् । आराध्य शुद्धमनसा समहोत्सवं भो, भव्याः! लभध्वमतुलं शिवधामसौख्यम् ॥ २०॥ RRENSAR तत्रापि ततश्युत्वा मनुष्येऽपि च सद्धर्माप्तिः, ततो मोक्ष श्वेत्यधिकार 2 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74